________________
शान्तिनावचरित्रम् ॥ २१॥
द्वितीयः प्रस्ताव
ततश्चाशनिघोपेऽसिन् युध्यमाने स्वयं रणे । द्रढीयांसोऽप्यभज्यन्त पुत्रास्तेऽमिततेजसः ॥२०१॥ स्वयं श्रीविजयो राजाऽप्यढौकिष्ट रणे तदा ।'शक्यन्ते नेतरैत्तुमिक्षवः सह दन्तिभिः ॥२०२॥ क्रुद्धः श्रीविजयः सोऽथ खड्गेनाहत्य तं द्विपम् । द्विधा चक्रे ततो जाताऽशनिघोषद्वयी पुनः ॥ २०३ ॥ सापि द्विधा कृता जज्ञेऽशनिघोपचतुष्टयी । एवं च खण्ड्यमानोऽसो मायया शतधाऽभवत् ॥ २०४॥ यावच्छ्रीविजयो राजा निविण्णस्तद्वधेऽभवत् । तावत्तत्र सिद्धविद्योऽमिततेजाः स आययौ ॥२०५॥ अपहाय ततो मायां नश्यन्तं तद्भयेन तम् । दृष्ट्वाऽदिदेशार्किनृपो विद्या सिद्धिमुखामिति ॥ २०६॥ दूरादप्येष पापीयानानेतव्यस्त्वया स्फुटम् । साऽथ तत्पृष्ठतो लग्ना ययौ सीमनगे च सः ॥ २०७॥ तत्र श्रीवृपभस्वामिजिनमन्दिरसनिधौ । उत्पन्न केवलज्ञानं वन्द्यमानं सुरासुरैः
॥२०८॥ निरीक्ष्य बलदेवर्षि स तं शरणमाश्रयत् । देवताऽप्यमितायाख्यद् बलित्वा तं तथास्थितम् ॥२०९ ।। (युग्मम्)
देवीं सुतारामादाय त्वमागच्छेर्ममान्तिकम् । इति मारीचिमाज्ञाप्य सोऽथ श्रीविजयान्वितः ॥ २१ ॥ . सर्वसैन्ययुतो मेरीभाङ्कारैः पूरयन् दिशः । बलभद्रमुनि नन्तुं तत्र सीमनगे ययौ ॥२११॥ (युग्मम् ) गत्वा जिनालये नत्वा स्तुत्वा च प्रथमं जिनम् । अभ्यणे बलदेवर्षेर्जग्मतुस्तावुभावपि ॥२१२॥ देवीमादाय मारीचिरथागात्तत्र सत्वरम् । अर्पिताऽक्षतचारित्रा राज्ञः श्रीविजयस्य सा ॥ २१३ ॥ १ भक्षयितुम्.
॥२१॥