________________
आगानिशाचरः सोऽथ गृहीत्वा नृशव करे । विलोक्य धनदं चाग्रे साहासमदोवदत् ॥३४५॥ अहो ! आश्चर्यमायातं भक्ष्यमद्य मम स्वयम् । इत्युदित्वाऽवज्ञयैव मुमोच मृतकं च तत् ॥३४६॥ विद्यां पूजयितुं यावत् प्रवृत्तोऽसौ तदाऽमुना। इत्युक्तः खड्गमाकृष्य त्वां हनिष्याम्यरेऽधुना ॥ ३४७ ॥ अवज्ञया हसन सोऽथ कृतपूजो निपातितः । तेन खड्गेन सद्योऽपि पातयित्वा शिरो भुवि ॥ ३४८ ॥ तेनैव कृतयोद्वाहसामग्र्या परिणीतवान् । धनदो रूपयुक्तां तां नाम्ना तिलकसुन्दरीम् ॥ ३४९ ॥ भोगान् भुक्त्वा तया सा दिनानि कतिचित्ततः। तां सारवस्तु चादायाययौ तत्रैव कूपके ॥ ३५० ॥ वलित्वा च समानीतं तेन वस्तु मनाप्रियम् । भूयश्चक्रेश्वरी मार्ग वन्दिता भक्तिपूर्वकम् ॥३५१ ॥ आगात्प्रवहणं किञ्चित् तदा तद्द्वीपसन्निधौ । तस्मिंश्च कूपके तस्मान्नरा नीरार्थमाययुः ॥३५२॥ रज्जुः क्षिप्ताऽथ तेस्तत्र तांधृत्लाघनदोवदत् । पतितोऽस्म्येप कूपे तत् मामुत्तारयतानघाः ॥ ३५३ ।। तैश्च तद्देवदत्तस्य सार्थवाहस्य सत्वरम् । आख्यातं सोऽपि तत्रागात्कौतुकात्पूर्णमानसः ॥३५४ ॥ बया वरत्रया कूपे प्रक्षिप्ता मञ्चिका ततः । तस्यामारुह्य धनदो बहिः कूपाद्विनिर्ययौ ॥३५५ ॥ तं दृष्ट्वा सुन्दराकारं वस्त्राभरणभूषितम् । अतीव विस्मितः सार्थवाहः पप्रच्छ गौरवात् ॥३५६ ॥ कोऽसि त्वं भद्र! कूपेच पतितोऽस्यथवा कथम् । सोचदन्मम भार्याऽपि पतिताऽस्त्यत्र सार्थप !॥ ३५७ ॥ अन्यच्च देवतादत्तं वस्तु रत्नादिकं च नः । कृष्ट्वा तत्कथयिष्यामि सर्वशुद्धि तवात्मनः ॥३५८।