________________
शान्तिनाथचरित्रम् ॥४२॥
तृतीयः प्रस्ताव:
सोवाच वत्स ! मे पुत्री राज्ञश्चमरधर्यसौ । तेन तस्य गृहे रात्रौ दिवा चाहमवारिता ॥१८७॥ यद्येवं तस्य तनयामक ! त्वं रत्नमञ्जरीम् । जानासीत्युदिता तेन सोचे सा मत्सुतासखी ॥१८८॥ मित्रानन्दोऽवदत्तर्हि तदने कथय तकम् । भद्रे ! गुणोत्करः पठ्यमानो यस्य श्रुतस्त्वया ॥१८९ ॥ जातानुरागया लेखो यस्य च प्रेषितो मुदा । तस्येहामरदत्तस्यागतोऽस्ति सुहृदित्यलम् ॥१९० ॥(युग्मम्) प्रतिश्रुत्याथ तत्कार्य सा तस्या अन्तिकं ययौ । तया च हृष्टपदना दृष्टा पृष्टेवमब्रवीत् ॥१९१ ॥ अहं हि त्वत्प्रियोदन्तमद्य तुभ्यं निवेदितुम् । आगताऽस्मि ततः स्मेरवदना नृपनन्दिनि । ॥ १९२ ॥ कोऽसौ मम प्रिय इति तयोक्ते सा न्यवेदयत् । वृत्तान्तमखिलं तस्य मित्रानन्दमुखाच्छ्रतम् ॥ १९३ ॥ तच्छ्रुत्वा राजपुत्र्येवं दध्यौ धूर्तविजृम्भितम् । सर्वमेतद् यतः कोऽपि वल्लभोऽद्यापि नास्ति मे ॥ १९४ ॥ परं येनेशी कूटरचना विहिता विशा । पश्यामि तमहं दृष्टयेत्यालोच्याका तयोदिता ॥१९५॥ गवाक्षणामुना सोऽद्याऽऽनेतन्यः पुरुषस्त्वया । मम प्रियस्य सन्देशवाचको लेखसंयुतः ॥१९६ ॥ आगत्य निजगेहेसा कुट्टिनी हर्षपूरिता । तदुक्तं कथयामास मित्रानन्दस्य धीमतः ॥१९७॥ निनाय च निशायां तं द्वारे राजगृहस्य सा । प्राकारसप्तदुर्लङ्घन्यमिदं तस्मै शशंस च ॥१९८॥ कन्यावासगृहं दृष्ट्वा भित्रोऽथ विससर्ज ताम् । विधुदुत्क्षिप्तकरणेनाविशच नृपालये ॥१९९॥ प्राकारोल्लनं तं च कुर्वन्तं वीक्ष्य कुट्टिनी । महावीरोऽयमित्यन्तनिवृत्ता स्वगृहं ययौ ॥२० ॥