SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ EEEEEEEEEEEEE ॥ १७४ ॥ ॥ १७५ ॥ १७६ ॥ ॥ १७७ ॥ ॥ द्रष्टव्यो गौरवेणैप पुत्र्युदारो नरस्त्वया । आदावेवं धनं येन ममादायि प्रभृतशः ततः सा स्वयमेवास्य चक्रे स्नानादिसत्क्रियाम् |- प्रदोषसमये वासगृहे तस्या' ययावसौ धरायाताऽमरीकल्पा कल्पिताऽनल्पभूषणा । तत्र शय्यागते तस्मिन् गणिका सा समाययौ ॥ सोऽथ दध्यौ न विषयासक्तानामिह देहिनाम् । नूनं कार्याणि सिध्यन्तीति विचिन्त्यात्रवीच्च ताम् करोमि स्मरणां काञ्चिद् भद्रे ! पठ्ठे समानय । इत्युक्ते सहसाऽऽनीतः पट्टो हेममयस्तया तत्रोपविश्य निविडं कृत्वा पद्मासनं तथा । वस्त्रेणाच्छादयित्वाऽङ्गं सोऽस्थाद् बुद्धिमतां वरः ॥ Ise प्रथमे यामे रन्तुमभ्यर्थितस्तया । स तु मौनपरस्तस्थौ वृथा ध्यानेन शान्तवत् ॥ एवं ध्यानपरस्यास्य सकलाऽपि गता निशा । प्रभाते स समुत्थाय देहचिन्ताकृते ययौ ॥ सद्भावेऽथ तयाऽऽख्याते पुनः सा भणिताऽक्कया । सर्वथा सेवनीयोऽयं हे पुत्रि । स्वयका नरः ॥ अस्मिश्च कामिते वित्तं स्थिरमेतद्भविष्यति । अन्यथा मंद्रिते शीर्षे तत्प्रसूनमिवास्थिरम् द्वितीयाऽपि निशा तस्यातिक्रान्तैवं तथाऽपरा । ततस्तं कुट्टिनी रुष्टा सोपालम्भमदोऽवदत् ॥ भद्रेमां मम पुत्रीं त्वं भूपानामतिदुर्लभाम् । विडम्बयसि किं नामानुरक्तामप्यकामयन् सोऽवदत्समये सर्व करिष्याम्यक्क ! साध्यहम् । किं तु पृच्छामि राज्ञस्ते प्रवेशोऽस्ति गृहे न वा ॥ १ मुण्डिते. ।। ॥ १७८ ॥ १७९ ॥ १८० ॥ १८१ ॥ १८२ ॥ १८३ ।। १८४ ॥ १८५ ॥ ९८६ ॥ BEEEEE
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy