________________
EEEEEEEEEEEEE
॥ १७४ ॥
॥
१७५ ॥
१७६ ॥
॥
१७७ ॥
॥
द्रष्टव्यो गौरवेणैप पुत्र्युदारो नरस्त्वया । आदावेवं धनं येन ममादायि प्रभृतशः ततः सा स्वयमेवास्य चक्रे स्नानादिसत्क्रियाम् |- प्रदोषसमये वासगृहे तस्या' ययावसौ धरायाताऽमरीकल्पा कल्पिताऽनल्पभूषणा । तत्र शय्यागते तस्मिन् गणिका सा समाययौ ॥ सोऽथ दध्यौ न विषयासक्तानामिह देहिनाम् । नूनं कार्याणि सिध्यन्तीति विचिन्त्यात्रवीच्च ताम् करोमि स्मरणां काञ्चिद् भद्रे ! पठ्ठे समानय । इत्युक्ते सहसाऽऽनीतः पट्टो हेममयस्तया तत्रोपविश्य निविडं कृत्वा पद्मासनं तथा । वस्त्रेणाच्छादयित्वाऽङ्गं सोऽस्थाद् बुद्धिमतां वरः ॥ Ise प्रथमे यामे रन्तुमभ्यर्थितस्तया । स तु मौनपरस्तस्थौ वृथा ध्यानेन शान्तवत् ॥ एवं ध्यानपरस्यास्य सकलाऽपि गता निशा । प्रभाते स समुत्थाय देहचिन्ताकृते ययौ ॥ सद्भावेऽथ तयाऽऽख्याते पुनः सा भणिताऽक्कया । सर्वथा सेवनीयोऽयं हे पुत्रि । स्वयका नरः ॥ अस्मिश्च कामिते वित्तं स्थिरमेतद्भविष्यति । अन्यथा मंद्रिते शीर्षे तत्प्रसूनमिवास्थिरम् द्वितीयाऽपि निशा तस्यातिक्रान्तैवं तथाऽपरा । ततस्तं कुट्टिनी रुष्टा सोपालम्भमदोऽवदत् ॥ भद्रेमां मम पुत्रीं त्वं भूपानामतिदुर्लभाम् । विडम्बयसि किं नामानुरक्तामप्यकामयन् सोऽवदत्समये सर्व करिष्याम्यक्क ! साध्यहम् । किं तु पृच्छामि राज्ञस्ते प्रवेशोऽस्ति गृहे न वा ॥ १ मुण्डिते.
।।
॥
१७८ ॥
१७९ ॥
१८० ॥
१८१ ॥
१८२ ॥
१८३ ।।
१८४ ॥
१८५ ॥
९८६ ॥
BEEEEE