________________
शान्तिनाथचरित्रम् ॥४१॥
तृतीयः प्रस्ताव
ततोऽखण्डप्रयाणैः स गच्छन्नुज्जयिनी ययो । तत्र गोपुरमध्यस्थे देव्या देवकुलेऽवसत् ॥१६॥ अत्रान्तरे स शुश्राव पटहोद्घोपणामिमाम् । यामिन्याश्चतुरो यामान यो रक्षेन्मृतकं ह्यदः ॥१६१ ।। तस्मै ददाति दीनारसहस्रं वणिगीश्वरः । मित्रानन्देन श्रुत्वैवं पृष्टो दौवारिकस्तदा ॥१६२ ।। (युग्मम् ) दीयतेऽतिप्रभूतं स्वं भोः कार्य किमियत्यपि । स आचख्यावियं मारीविद्रुताऽस्त्यधुना पुरी ॥ १६३ ॥ अयं मारीकृतो यावच्छवः श्रेष्ठिगृहेऽभवत् । तावदस्तमितः सूर्यः प्रतोली पिहिता ह्यसौ ॥१६४ ॥ समर्थो रक्षितुं कोऽपि न मारीहतमित्यमुम् । ततोऽस्य रक्षणे भद्र ! लभ्यते प्रचुरं धनम् ॥१६५॥ कार्याणि धनहीनानां न सिध्यन्ति महीतले । इति मित्रः स्वलाभार्थ शवरक्षां प्रपन्नवान् ॥१६६॥ तस्येप्सितं धनस्यार्द्धमर्पयित्वा शवं च तम् । शेष प्रभाते दास्यामीत्युक्ताऽगादीश्वरो गृहे ॥१६७॥ शाकिनीभूतवेतालोपसर्गेपु भवत्स्वपि । रक्षितं तेन तद्रात्रौ मृतकं धीरताजुपा ॥१६८॥ प्रभाते स्वजनैस्तच्च मृतकं भस्मसात्कृतम् । धनं मार्गयतो मित्रानन्दस्य ददिरे न ते ॥१६९॥ सोऽवदद्यदि राजाच महासेनो भविष्यति । ततो लप्स्ये धनमहमित्युक्त्वाजामदापणे ॥१७॥ गृहीत्वा चारुवस्त्राणि दीनारकशतेन सः। विधाय चोटं वैषं वेश्यायाः सदनं ययौ ॥१७१ ॥ वसन्ततिलकानाम्न्या रूपयौवनयुक्तया । अभ्युत्थानादिसत्कारो विदधे तस्य वेश्यया ॥१७२॥ दत्तानि तेन चत्वारि दीनाराणां शतान्यथ । कुट्टिन्या हर्पिता सा चादिदेशेति सुतां निजाम् ॥ १७३ ॥
॥४१॥