________________
शान्तिनाथचरित्रम् ११८॥
नारीसार्थेन पानीयमुह्यमानं ददर्श सः। पप्रच्छ चैकां तन्मध्यात् केयं पूः कोऽत्र भूपतिः ॥ ६३२॥ साध्वदतु पूरियं भद्र कृता व्यन्तरजातिभिः । देवताभिः क्रीडनार्थ नाऽन्यः कोऽप्यत्र भूपतिः॥ ६३३ ॥ वत्सराजः पुनःप्रोचे तर्खेतत्प्रचुर जलम् । किमर्थमुह्यते भद्रे । ततश्च शशंस सा ॥६३४ ॥ याऽस्माकं स्वामिनी देवी स्थाने क्वापि गतासती। पुंसा केनापि सा बाहौ प्रतापीडिता ततः।। ६३५॥ एतत्पीडानिरासार्थ जलसेको विधीयते । तेनेदमुह्यते नीरं सा त्वद्याऽपि न शाम्यति ॥ ६३६ ॥ अङ्गपीडापहारे किं नेश्वरी देवताध्यहो! | पृष्टेति वत्सराजेन पुनरेवं जगाद सा प्रहारदायकस्याऽङ्गरक्षिका देवताधिका । तत्प्रभावेण नैतस्या वेदनोपशमो भवेत् ॥६३८॥
औषधीद्वितयं चास्याः करेऽभूत सप्रभावकम् । दत्तमत्यन्ततुष्टेन व्यन्तरेन्द्रण यत्किल ॥६३९ ॥ धूमेन मोहयत्येकाऽपरा घातातिनाशिनी । ते पुनः पतिते तत्र यत्र खड्गेन ताडिता ॥६४०॥ वत्सराजस्ततोऽवादीन्मानुषो भिपगस्म्यहम् । मह्यं ददातु सा किं नु वेदनां शमयामि चेत् ॥ ६४१॥ सा स्माह लभसे तत् त्वं ध्रुवं यद्भद्र ! याचसे । तिष्ठ तावत् परं यावत् सामिन्याः कथयाम्पदः ॥ ६४२॥ ततो गत्वा तयाऽऽचख्ये तत्तस्यै साऽपि तत्क्षगाता तं तयाऽनाययामास साऽपि तस्मै शशंस च ॥ ६४३ ॥ प्रसन्नास्या यदा भद्र ! स्वामिनी मार्गयेस्तदा । प्रासादस्योपरितनभूमिस्थं कन्यकायुगम् ॥६४४ ॥ अश्वरूपं तथा यक्ष पर्यवं कामितप्रदम् । एवं करिष्यामीत्युक्त्या स ययौ देवतान्तिकम् ॥६४५ ॥
॥११८॥