________________
पुरप्रवेशे तस्याथ मिलितो महिलाजनः । राजराश्योः स्वरूपं तत् दृष्ट्वाऽन्योन्यमदोऽवदन ॥२८२ ॥ कोचिजजल्प राज्ञोऽस्य रूपसम्पदमुत्तमाम् । पश्य विश्वजनलाध्यां हला! रतिपतेखि ॥२८३॥ अन्यावादीत किमन्यत्वं मुग्धे! वर्णयसि स्फुटम् । देव्याः समानरूपाऽस्या नस्त्री त्रिभुवनेऽपि यत् ॥२८४ ॥ अपरा स्माह यद्रूपमस्यास्त्रिभुवनोत्तरम् । तदेतत्प्रतिच्छन्देन मोहितोऽयमभन्नृपः ॥२८५॥ इतरोचे हलाः! पुण्यभागिन्येपा महीतले । यया विश्वजनश्रेष्ठो.लब्ध एवंविधो धवः ॥२८६ ॥ प्रत्युक्तमन्ययैपोऽपि धन्यो येनेदृशी प्रिया । लब्धा विदेशगेनापि लक्ष्मीरिव मुरद्विषो ॥२८७ ॥ कृत्वा गाढोद्यमं येनानीतेयं मृगलोचना । तदस्य भाग्यवन मित्रं श्लाध्यमित्यपराऽवदत् ॥ २८८ ॥ जजल्पान्या किमेतं न श्रेष्ठिन वर्णयस्यलम् । अविज्ञातोऽपि येनायं पुत्रवत् परिपालितः ॥२८९ ॥ इत्यालापान पुरन्ध्रीणां शृण्वानः प्रीतमानसः । ययावमरदत्तोऽसौ द्वारे नृपतिवेश्मनः ॥२९ ॥ स्तम्बेरमात्समुत्तीर्य विवेशाऽऽस्थानमण्डपे । उपाविशच तत्रैव नृपमण्डलसेवितः ॥२९१ ॥ सा रत्नमञ्जरी देवी मित्रानन्दः सुहृत्तथा । निषेदतुर्नृपोपान्ते यथास्थानमथापरे ॥ २९२॥ चक्रे राज्याभिषेकोऽस्य सामन्तैमन्त्रिभिस्तथा । राज्ञा च विहिता पट्टराज्ञी सा रत्नमञ्जरी ॥ २९३ ॥ चक्रे सर्वाधिकारी च मित्रानन्दो महामतिः। स्थापितश्च पितुः स्थाने रत्नसारो वणिग्वरः ॥ २९४ ॥ १ गजात्. २ कृष्णेन.