SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ षष्ठः शान्तिनाथचरित्रम् ॥१२७॥ गन्धद्विपस्य गन्धेनाऽन्यदन्तिमदवत् क्षणात् । उपशान्तं तदशिवं प्रभावाद् गर्भगप्रमोः ॥२५॥ ततश्च चिन्तितं तातजननीभ्यामदो हृदि । प्रभावोऽयमनीदृक्षसूनोर्गर्भगतस्य नौ ॥२६॥ इदं हि घटते यस्माद् गर्भवासदिने मुदा । वन्दितोऽयं समागत्य सहाऽऽवाभ्यां सुरेश्वरैः ॥२७॥ गतेषु मासेषु नवस्वर्धाष्टदिवसेषु च । ज्येष्ठकृष्णत्रयोदश्यां भरणीस्थे निशाकरे ॥२८॥ सूर्यादिषु ग्रहेषच्चपरमोच्चस्थितेषु च । शुभे लग्ने मुहूर्ते च प्रवाते चारु मारुते ॥ २९ ॥ निशीथसमये स्वर्णवर्ण कान्तिसमन्वितम् । सा देवी सुषुवे पुत्रं विश्वत्रयसुखावहम् ॥३०॥ (त्रिमिविशेषकम) अत्रान्तरे षडधिकपञ्चाशद् दिकुमारिकाः । अवधिज्ञानतो ज्ञात्वा जिनजन्म समाययुः अष्टावेयुरधोलोकाद् गजदन्ताद्रिकन्दतः । अष्टौ च नन्दनवनकूटाद् मेरुनगस्थितात ॥ ३२॥ प्रत्येकं रुचकद्वीपादष्टावष्टौ कुमारिकाः । एयुर्दिग्भ्यश्चतसृभ्यश्चतस्रश्च विदिग्गताः ॥३३॥ मध्यमाद् रुचकद्वीपाश्चतस्रश्च दिगङ्गनाः। एवं सम्मिलिताः सर्वाः षट्पञ्चाशद् भवन्ति ताः ॥३४॥ संवर्तवातजलदकृति दर्पणधारिताम् । भृङ्गारतालवृन्तानां चामराणां च धारणम् दीपिकाधारण रक्षाविधानप्रभृतीनि च । चक्रिरे सूतिकर्माणि क्रमेणैवं जिनस्य ताः ॥३६॥ अत्रान्तरे सुरेन्द्रस्य चचालाऽचलमासनम् । सम्प्रयुक्तावधिज्ञानो जिनजन्म विवेद सः ॥३७॥ ॥ १२७॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy