________________
१५ ॥
॥
१६ ॥
॥
१७ ॥
॥
१८ ॥
प्रहृष्टमुखपद्मोऽथ जगाद जगतीपतिः । सर्वलक्षणसम्पूर्णो भावी देवि ! तवाऽऽत्मजः प्रसन्नवदना धर्मचिन्तया रात्रिशेषकम् । अतिक्रमयति स्मैपा कुस्त्रमालोकशङ्किता सञ्जातेऽथ प्रगेऽष्टाङ्गनिमित्तज्ञानपण्डिताः । भूभुजाऽष्टावुपाध्याया आहूता निजपूरुषैः कृतमङ्गलोपचाराः सम्प्राप्तास्ते नृपौकसि । दत्तासनेषूपविष्टाञ्चाऽर्चिताः कुसुमादिभिः सुस्वमानां फलं राज्ञा पृष्टाश्चैवं बभापिरे । अस्मच्छास्त्रे द्विचत्वारिंशत् स्वमा जगतीपते ! महास्त्रमा अपि त्रिंशत् स्युः सर्वे ते द्विसप्ततिः । वीक्षिता येऽचिरादेव्या महास्वप्ना इमे स्फुटम् अर्हतां चक्रिणां चैतान् स्वमान् पश्यन्ति मातरः । सप्तार्थचक्रिणां चाऽम्बा चतुरः सीरिणां तथा प्रत्यर्धचक्रिणां श्रश्वाऽन्येपामुत्तमजन्मिनाम् । एकैकमम्विकाः स्वमं पश्यन्त्येषां हि मध्यतः दृष्टा यदचिरादेव्या महास्वप्नाचतुर्दश । तद्भावी त्वत्सुतो राजन् ! पट्खण्डभरताधिपः अथवाऽपि जिनाघीशो विश्वत्रितयवन्दितः । तच्छ्रुत्वा मुदितो राजा मुमुदे तत्प्रियाऽपि सा राज्ञा विसृष्टास्ते स्त्रमपाठकाः प्रययुर्गृहम् । बभार गर्भ राज्ञी च रत्नगर्भेव सेवैधिम् अतिस्निग्धातिमधुरं चाऽतिक्षारातितिक्तकम् । वर्जयामास साऽऽहारं कपायकटुकं तथा महान्तमशिवं तस्मिन्नासीत् पूर्व पुरे तदा । सञ्जातो मान्यदोपेण लोकस्य प्रलयो महान् १ निधिम् ।
॥
१९ ॥
॥ २० ॥
॥
२१ ॥
॥
२२ ॥
રમ
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥
॥ २३ ॥
॥ २४ ॥
aay