SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ पष्ठः षष्ठः प्रस्तावः। शान्तिनाथचरित्रम् ॥१२६॥ प्रस्ताव = = = इतश्चात्रैव भरते युगादिजिनसन्ततिः । कुरुरित्यभवत् पूर्व कुरुदेशस्तदाख्यया हस्तीति तत्सुतस्तेन निर्ममे हस्तिनापुरम् । गृहाट्टरचनाहारि तुङ्गप्राकारगोपुरम् ॥२॥ बहुमरिकृतावासं शोभितं बहुमङ्गलैः । अपूर्वगगनाकारं तत्पुरं भूरिस्रवत् विश्वसेनो नृपस्तत्र शौयौदार्यादिसद्गुणैः । विख्यातो जगतीपीठे विश्वसेन इवाऽभवेत् ॥४॥ पुण्यलावण्यरुचिराचिरादेवीति तत्प्रिया । सर्वालङ्कारवरयाऽलकृता च रतिक्रिया इतो भाद्रपदे कृष्णसप्तम्यां भरणीगते । चन्द्रे सर्वग्रहेषच्चस्थानस्थेषु निशान्तरे च्युत्वा सर्वार्थतो मेघरथस्यात्मायुषः क्षये । अवतीणोऽचिरादेव्याः कृक्षौ सरसि हंसवत् ॥७॥ तस्मिंश्च समये देवी सुखसुप्ता चतुर्दश । महास्वमान ददशैतानीपज्जागरिता सका मातङ्गवृषहर्यक्षाः साभिषेकेन्दिरा तथा । पुष्पमालेन्दुस्यौं च ध्वजकुम्भौ सरोवरम् ॥९॥ सागरश्च विमानं च रत्नानां सञ्चयस्तथा । निधूमो हुतभुक् चेति स्वमा आगमभाषिताः ॥१०॥ दृष्ट्वा स्वमानिमान देवी जातनिद्राक्षया क्षणात् । गत्वा(त्यो)पराजमाचख्यौ प्रमोदभरनिर्भरा ॥११॥ ॥१२६॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy