________________
शान्तिनाथचरित्रम् ॥ ९९॥
पंचमः प्रस्ताव
समारोहन्नसौ तत्र पादपे समलोकयत् । विवृतास्यां भयात् तस्य पूर्वारूढां हरिप्रियाम् ॥१२८॥ यस्य चाणप्रहारेण मातङ्गोऽपि विपद्यते । सोऽस्या अपि तदा भीतो यद् भयी भयमीक्षते ॥१२९॥ व्याघ्रात त्रस्तं तमुवीक्ष्य वानरी सा झटित्यपि । प्रविहायाऽऽत्मनः क्षोभं प्रसन्नवदनाऽभवत् ॥ १३०॥ विश्वस्तोऽभूद् निषादोऽथ निषण्णश्च तदन्तिके।सातस्य शिरस: केशान व्यावृणोद् बन्धुवत्सला।। १३१॥ तदुत्सङ्गे शिरः कृत्वा सुप्तोऽसौ विटपाश्रितः । वीक्ष्य निद्रायमाणं तं व्याघ्रःप्रोवाच वानरीम् ॥ १३२॥ भद्रे ! नोपकृति वेत्ति सर्वः कोऽपि महीतले । मनुष्यस्तु विशेषेणाऽस्मिन्नर्थे श्रूयतां कथा ॥१३३ ॥
एकस्मिन् सन्निवेशेऽभूत शिवस्वामीति स द्विजः। स्वतीर्थवन्दनाहेतोर्निरगानिजमन्दिरात् ॥ १३४ ॥ एकस्यां पतितोष्टव्यां तृष्णा”ज्वेषयन जलम् । पुराणकूपमद्राक्षीद् गूढं तरुलतादिभिः ॥१३५ ॥ कृत्वा दाम तृणैस्तेन बद्ध्वा च करपत्रकम् । कूपान्तः क्षेपयामास जलार्थ सोजडाशयः ॥१३६ ॥ रज्ज्वा तत्र विलग्यको निर्ययौ कूपकात् कपिः। सफलोऽयं ममारम्म इति दध्यौ द्विजोऽपि हि ॥ १३७॥ पुनर्वितीयवेलायां व्याघ्रसौँ विनिर्गतौ । ब्राह्मणस्यांहियुग्मं ते प्रणेमुःप्राणदायिनः ॥१३८ ॥ मतिमान वानरस्तेषु जातिस्मरणपण्डितः । द्विजाति ज्ञापयामास लिखित्वेत्यक्षरावलिम् ॥१३९ ॥ वसामो मथुरोपान्ते वयं तत्र त्वयाऽपि हि । समागम्यं ततः किश्चित् स्वागतं ते करिष्यते ॥१४॥ पेअष्मिन्मनुष्योऽपि पतितोऽस्ति पर त्वया ।नयुत्तार्यो यतः सोऽयं कृतमः किं करिष्यति ? ॥ १४१ ॥