________________
रा
परप्राणैर्निजप्राणपोपण पुण्यशोषणम् । तवाऽपि नोचितं' स्वर्गवारणं श्वभ्रकारणम् ॥ ११५॥ छिद्यमानेऽप्येकपिच्छे यथा ते जापते व्यथा। तथाऽन्येषामपि भवेदिदं चित्ते विभावय ॥११६ ॥ भाविनी ते क्षणं तृप्तिः पललेऽप्यस्य भक्षिते । सर्वप्राणपिनाशोऽस्येति चित्ते परिभाषय ॥ ११७॥ पञ्चेन्द्रियाणां जीवानां वधं कृत्ला दुराशयाः । गच्छन्ति नरकं जीना इदं चित्ते विभावय ॥ ११८॥ श्रूयते जीवहिंसावान् निषादो नरकं गतः । दयाऽऽदिगुणयुक्ता च वानरी त्रिदिवं गता ॥ ११९॥
इहाऽऽसीदमरावत्याः शाखानगरसन्निमा । शाखामृगशताऽऽकीर्णा हरिकान्ताऽभिधा पुरी ॥ १२०॥ तत्राऽभूत् पृथिवीपालो हरिपाझाऽभिधः सुधीः। हरीणां पालनत्वेन यदाख्या सत्यतां गता॥ १२१॥ तस्यामेव पूरि क्रूरो यमकिकरसन्निमः । कृतघ्नो निर्दयश्चाऽभुद् निषादो नाम घातकः ॥ १२२॥ स पापद्धिरतः पापो गत्वा नित्यं वनान्तरे । जवानाने शो जीवान वराहहरिणादिकान् ॥१२३ ।। इतस्तस्मिन पुरासन्ने बनेऽनेकदुमाकुले । भूपप्रसादबलिनो वसन्ति स्म बलीमुखाः ॥१२४॥ तन्मध्ये वानरी काऽपि कापेयविरता सदा । हरिप्रियाऽभिधानाऽभू दादाक्षिग्यशालिनी ॥ १२५ ॥ एकदा च निषादोऽयं नृशंसः शस्त्रराणिकः । अपश्यत् पुरतो घोरं मृगारि मृगयापरः ॥१२६॥ संप्राणोऽपि ततः प्राणभयभीतो द्वतं द्वतम् । नंष्ट्रा क्वापि ममासनेऽधिरूढो जर्गतीरुहे ॥१२७॥ १ वानराः । २ कपिकर्मणा चापल्येन रहिता । ३ पराक्रमसहितः। ४ वृक्षे ।
EXXXXXXXXXXXXXXXXXXXXXXXXX