SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ शान्तिना धचरित्रम् पंचमः प्रस्ताव ॥९८॥ आयुःक्षये विपन्नोऽसौ ब्रह्मलोके सुरोऽभवत् । ततश्युतः सिंहरथाऽभिघोऽयं समभूत प्रिये ! ॥ १०१॥ शलिका च तपः कृत्वा कल्पे गत्वा च पञ्चमे । इयं वेगवतीनाम्नी जज्ञेऽस्यैव हि वल्लभा ॥१०२॥ इति मेघरथप्रोक्तमाकर्य चरितं निजम् । प्रतिबुद्धः सिंहस्थो गतो निजगृहं ततः ॥१०३॥ निवेश्य तनयं राज्ये प्रियया सहितस्तया । श्रीधनस्थतीर्थेशपादान्ते बामग्रहीत ॥ १०४॥' घोरं कृत्वा तपःकर्माचाप्य केवलमुत्तमम् । धौतकर्ममलः सिद्धि ययौ सिंहस्थो मुनिः ॥१०५॥ वनाद् गेहं समायातो राजा मेघरथोऽन्यदा । मुक्ताऽजकरणाऽरम्भो विदधे पौषधम् ॥१०६॥ मध्ये पौपधशालायाः स्थितो योगासने सुधीः । पुरः समस्तभूपानां विदधे धर्मदेशनाम् ॥१०७॥ अत्रान्तरे कम्पमानशरीरस्तरलेक्षणः । संवृत्तोऽस्मि महाराज ! तबाई शरणागतः ॥१०८॥ इति जल्पन मनुष्योक्या कुतोऽप्येत्य भयद्भुतः । पपात भूपतेः क्रोडे पक्षी पारापताऽभिधः ॥१०९॥ (युग्मम् ) भयभीतममुं दृष्ट्वा दयालुः स महीपतिः। प्रोचे वं भद्र! मा भैषीः कुतोऽपि मम सन्निधौ ॥११॥ एवमाभापितो राज्ञा निर्भयः समभूदसौ। तावत् तत्र समायातः क्रूरः श्येनाभिवो द्विजः ॥ १११ ॥ सोऽवदत् शृणु राजेन्द्र ! त्वदुत्सङ्गगतोऽस्ति यः। पारापतः स मे भक्ष्यं तं मुश्च क्षुधितोऽस्म्यहम् ॥ ११२ ॥ जजल्प भूपतिर्भद्र ! ममाऽयं शरणागतः । युक्तो नायितुं येन पठन्त्येवं मनीषिणः ॥ ११३ ॥ शूरस्य शरणाऽऽयातोऽहेर्मणिश्च सटा हरेः । गृह्यन्ते जीवतां नैतेऽमीषां सत्या उरस्तथा ॥११४ ॥ SAHASABASSSSSSSSEXKKKKHAKERS ॥ ९८॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy