SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 11 20 11 विद्युद्रथखेचरेन्द्रपुत्रस्तत्र महाभुजः । अयं सिंहरथो नाम्ना सर्वविद्याधरेश्वरः इयं वेगवतीनाम्नी भार्याऽस्य सहितोऽनया । गतोऽभूद् धातकीखण्डदीपेऽसौ वन्दितुं जिनम् ॥ ८८ ॥ ततो निवर्तमानोऽसौ यावदागादिह प्रिये ! । प्रतिघातो गवेस्तावदस्याऽभूत् सहसैव हि ॥ ८९ ॥ मां दृष्ट्वाऽचिन्तयदसौ सामान्योऽयं नृपो न हि । यत्प्रभावेण सञ्जाता विमानस्खलना मम ॥ ९० ॥ ततोऽनेन प्रहृष्टेन भूतरूपाण्यनेकशः । कृत्वा मम पुरश्चक्रे प्रिये ! प्रेक्षणकौतुकम् ॥ ९१ ॥ पप्रच्छ्वं पुनर्देवी किमनेन पुराभवे । सुकृतं विहितं येन जाता नाथर्द्धिरीदृशी ॥ ९२ ॥ राजोवाच प्रिये ! पूर्व पुरे सङ्घपुराऽभिधे । राजगुप्ताऽभिधः कश्चिद् बभूव कुलपुत्रकः ॥ ९३ ॥ शङ्खका नाम तद्भार्या निर्धनत्वेन पीडितौ । तौ कृत्वाऽन्यगृहे कर्म प्राणवृत्ति वितेनतुः काष्ठाद्यर्थमथान्येद्युर्गताभ्यां काननान्तरे । दष्ट्वा भक्तिवशात् ताभ्यां साधुरेको नमस्कृतः उपदिष्टस्तयोरग्रे तेन धर्मो जिनोदितः । विधिनाऽऽराधितश्चिन्तामणिकल्पद्रुमोपमः जन्मान्तरोपार्जितानां पापानामन्तकारकम् । आदिष्टं च तपो द्वात्रिंशत्कल्याणाऽभिघं वरम् ॥ त्रिरात्रद्वितयं तत्र भवेच्चातुर्थिकानि च । द्वात्रिंशदिति ताभ्यां तद् विदधे भक्तिपूर्वकम् तस्य पारण के ताभ्यां मुनिरेको गृहागतः । प्रणम्य प्राशुकैर्भक्तपानाद्यैः प्रतिलाभितः ॥ ९९ ॥ प्रतिपन्नाऽथ कालेन ताभ्यामप्यनगारता | राजगुप्तः स चाऽऽचाम्लवर्धमानं तपोऽकरोत् ॥ १०० ॥ ॥ ९४ ॥ ॥ ९५ ॥ ॥ ९६ ॥ ९७ ॥ ॥ ९८ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy