SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ पंचम: शान्तिनाथचरित्रम् १९७॥ प्रस्ताव: प्रणम्य चरणद्वन्द्वं राज्ञो घनरथस्य तौ । स्वभाषयोचतुश्चैवमावां किं कुर्वहे प्रभो!? ॥७३॥ ततो राज्ञा ससम्यक्त्वो धर्मोऽहिंसाऽऽदिलक्षणः । तयोनिवेदितस्ताभ्यां भावसारं प्रतीप्सितः ॥ ७४ ॥ प्रायं कृत्वा विपन्नौ तौ देवयोनी बभूवतुः । ताम्रचूलस्वर्णचूलौ भूतौ भूताष्टवीं गतौ ॥७५॥ ततो विमानमारुह्याऽगत्य नत्वा महीपतिम् । कृतोपकारं तं प्राशंसतां विरचिताञ्जली ॥७६ ॥ राजानं समनुज्ञाप्य जग्मतुस्तौ स्वमाश्रयम् । राजाऽपि पालयामास राजलक्ष्मीमसौ चिरम् ॥७७ ॥ एत्य लोकान्तिकैर्देवै राजा धनरथोऽन्यदा । तीर्थ प्रवर्तयेत्युक्त्वा दीक्षाकालं विबोधितः ॥७८ ॥ दवा सांवत्सरं दानं राज्ये मेघरथं सुतम् । स्थापयित्वा स जगृहे दीक्षां देवेन्द्रवन्दितः उत्पाद्य केवलज्ञानं भविकान् प्रतिबोधयन् । विजहार महीपीठे श्रीमान् घनरथो जिन: ॥८ ॥ युक्तो दृढरथेनाऽथ युवराजेन सप्रियः । उद्याने देवरमणे ययौ मेघरथोऽन्यदा । तत्राऽशोकतरोर्मूले निविष्टस्याऽस्य भूपतेः । पुरोभूतैः समारब्धा कैश्चित प्रेक्षणकक्रिया ।। ८२॥ नानाशस्त्रधराः कृत्तिवाससो भूतिमण्डिताः। तेऽतीव विस्मयकरं नृत्यं विदधिरे क्षणम् ॥८३॥ तेषु नृत्यं प्रकुर्वत्सु किङ्किणीकेतुमालितम् । विमानमेकमाकाशादाययौ नृपसन्निधौ ॥८४॥ तन्मध्ये सुन्दराऽऽकारं नारीपुरुषयोर्युगम् । दृष्टा पप्रच्छ कावेताविति देवी महीपतिम् राजा प्रोवाच हे देवि ! शृणु वैताध्यपर्वते । उत्तरस्यां वरश्रेण्या नगरी विद्यतेऽलका 388888XXXXXXXXXXXXXXXXXX
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy