________________
तत्पावै धर्ममाकर्ण तया च प्रतिबुद्धया । अनुज्ञाप्प महीपालं प्रव्रज्यां प्रत्यपद्यत राजाऽप्युद्यानलक्ष्मी तामनुभूय ययौ पुरम् । प्राप्तश्च तद्गृहेऽन्येा छमस्थोऽनन्ततीर्थकृत् ॥ १॥ प्राशु(सु)कैरन्नपानैश्च स तेन प्रतिलाभितः । चक्रिरे पञ्च दिव्यानि तद्गृहे च दिवौकसः ॥६२॥ उत्पन्न केवलस्याऽस्य समीपे स महीपतिः। तनयाभ्यां समं ताम्यां प्रवज्यां प्रतिपन्नवान् ॥६३॥ विंशतिस्थानकैस्तीर्थकरकर्म निबध्य सः । कृत्वा कालं समुतोऽप्यच्युतकल्पे सुरोऽभवत् ततश्युतोऽभयघोषजीवः स्वस्याऽऽयुषः क्षये । राजा वनरयो जज्ञे हेनाङ्गनृपाऽऽमनः ॥६५॥ जीवौ जयविजययोः सञ्जातौ वां दिवश्युतौ । इति तेनानगारेण तयोस्तात ! निवेदितम् ॥६३ ॥ ततस्तौ द्रष्टुमुत्को लामिहाऽऽपातौ नमश्चरौ । अपश्यतां युध्यमानौ कौतुकात् कुकुटाविमौ ॥ ६७ ॥ ताम्यामधिष्ठितावेतौ विद्यया तस्थतुश्च तौ । इहैव गोपयित्वासं स्वविद्यायाः प्रभावतः ॥ ६८॥ वाक्यं मेघरथस्येदं श्रुत्ला तौ खेचरावुभौ । राज्ञो घनरथस्याही प्रकटीभूय नेमतुः ॥६९॥ तो पूर्वभवतातस्य तस्य नत्वा क्रमद्वयम् । क्षणं स्थित्या निजं स्थानं पुनरेव प्रजग्मतुः ॥ ७० ॥ ततो दीक्षां गृहीत्वा तौ तपस्तप्त्या सुदुश्चरम् । उत्पन्न केवलज्ञानौ सनातनपदं गतौ ॥७१ ॥ अथ तौ कुर्कुटौ सर्वो श्रुत्वा पूर्वभवस्थितिम् । महापापविधातारं मनसा सं निनिन्दतु: ॥७२॥ १ कुक्कुटकुकुंटशब्दयोः पर्यायत्वात् केपुचित् पुस्तकेषु कुक्कुटशब्दस्य केषुचन च कुर्कुटस्योल्लेखः ।।
१७