________________
1.588KXXXXXXXX
इत्युदीर्य ययुस्तेऽथ चिन्तयामास स द्विजः । कथमेष मनुष्योऽपि वराको न हि कृष्यते ॥१४२ ॥ सर्वस्याऽप्युपकारो हि विधातव्यः स्वशक्तितः । मनुष्यजन्मनः सारमेतदेव निगद्यते ॥१४३ ॥ कूपे क्षिप्त्वा ततो रज्जूंसोऽप्याऽऽकृष्टो द्विजन्मना। कोऽसि त्वं कुत्र वास्तव्य इति पृष्टो जगाद च॥ १४४॥ अहं हि मथुरावासी स्वर्णकारोव केनचित् । कारणेनाऽऽगतः कूपे पतितः तृष्णयादितः ॥१४५॥ कूपान्तरप्ररूढस्य शाखामालम्ब्य शाखिनः । यावदस्थामहं तावत्ते पेतुर्वानरादयः ॥१४६॥ समानव्यसनत्वाच्च त्यक्तवैराः परस्परम् । परोपकाररसिक ! त्वया जीवापिता वयम ॥१४७॥ मथुरायां समागच्छेरित्युदित्वा ययौ च सः। द्विजश्च क्रमयोगेण तत्र प्राप्तो भुवि भ्रमन् ॥१४८॥ ततोऽसौ वानरो दक्षस्तमुद्वीक्ष्योपलक्ष्य च । हृष्टः सन्मानयामास तत्कालं पेशलैः फलैः ॥१४९ ॥ व्याघ्रोऽपि तस्य सन्मानं विधातुं वाटिकां गतः।जघान चाऽविवेकित्वात् तत्र राजसुतं बलात॥ १५०॥ तस्याभरणमादाय बहुमूल्यं सुखेन सः । ब्राह्मणाय ददौ तस्मै जीवितव्यप्रदायिने ॥१५१॥ कृतप्रमाणं दीर्घायुर्भवेत्याशीगिरा स तम् । तुष्टस्तुष्टाव किं कोऽपि नोपकारेण तुष्यति ? ॥१५२ ॥ ततश्च ब्राह्मणो नत्वा मथुरायां जनार्दनम् । पृच्छन् पृच्छन् पुरीमध्ये स्वर्णकारगृहं ययौ ॥१५३ ॥ सलोभो लोलुपो दूरादीषद् दृष्ट्यावलोक्य तम् । अधोदृष्टिस्तथैवाऽस्थाद् चयन भूषणादिकम् ॥ १५४॥ ब्राह्मणः स्माह भोः! किनु नाडिन्धमान वेरिस माम् । सम्यग नाई विजानामीत्युक्ते तेनाऽवदत् पुनः॥१५५
X
-
XXXXX