________________
शान्तिनाथचरित्रम्
॥ १०० ॥
१६० ॥
येन त्वमटवीमध्ये पुरा कूपात् समुद्धृतः । सोऽस्मि द्विजो महाभागाऽऽगतः प्राघुर्णिकस्तव ॥ १५६ ॥ ततोऽसावुपविष्टः सन्नीपन्नम्रो ननाम तम् । ढौकयित्वाऽऽसनं किं ते करोमीति जगाद च १ ॥ १५७ ॥ भूषणं दर्शयित्वाऽथ विप्रः प्रोवाच मुष्टिकम् । दक्षिणायामिदं लब्धं मया क्वापि कुतोऽपि हि ॥ १५८ ॥ अस्स मूल्यविधौ धीमांस्त्वमेवाऽसि महाशय ! । तद्गृहीला यथायोग्यं मूलं भव्यं प्रयच्छ मे ॥ १५९ ॥ इति तस्याऽर्पयित्वा तन्नद्यां स्नातुं ययौ द्विजः । शुश्राव स्वर्णकारथ पटहोद्घोषणा मिमाम् ॥ हत्वाऽद्य राजतनयं केनाऽप्यात्तं विभूषणम । यस्तं वेत्ति स आख्यातु वध्योऽसौ भूपतेर्यतः ॥ १६१ ॥ इत्याsssर्ण्य कलादोऽपि वितर्काकुलितोऽभनत् । मयैव घटितं ह्येतदिति सम्यग् विवेद च ॥ १६२ ॥ दध्यौ चासंस्तुतो ऽयं श्रोत्रियो गोत्रिकच न । तत्कथं युज्यते कर्तुमस्याऽर्थेऽनर्थमात्मनः १ ॥ १६३ ॥ ततश्च पटहं धृत्वा गत्वा दवा च भूषणम् । राज्ञे तदपहर्तारं ब्राह्मणं तं न्यवेदयत् ॥ १६४ ॥ राज्ञाऽऽज्ञाप्य निजान् पत्तीन् स बद्ध्वाऽऽनायितस्ततः । पृष्टाः पौराणिकाः किं भोः ! युज्यतेऽत्र ममेत्यथ ११६५ dsवोचन् वेदवेदाङ्गपारगोऽपि द्विजोत्तमः । महाहत्याकरो राज्ञा वध्यो नास्त्यत्र पातकम् ॥ १६६ ॥ रासभारोपितं कृत्वा राजाऽऽदेशात् पदातयः । रक्तचन्दनलितं च तं निन्युर्वध्यभूमिकाम् transit fतयामास चेतसि । अहो ! मे दैवदोषेण कीदृशी दुर्दशाऽभवत् १ १. स्वर्णकारं । २ अपरिचितः ।
॥
१६७ ॥
॥
१६८ ॥
पंचमः
प्रस्तावः
॥ १०० ॥