________________
अहो! दुष्टस्य धृष्टस्य मुष्टिकस्य कृतघ्नता | व्याघवानरयोः पश्य कीदृशी च कृतज्ञता ? ॥१६९॥ स्मृत्वा तदुदितं वाक्यमात्मनश्चाज्ञतां पुनः । पश्चात्तापाऽभितप्ताङ्गः श्लोकयुग्मं पपाठ सः ॥१७॥ व्याघ्रवानरसागां यन्मया न कृतं वचः । तेनाहं दुविनीतेन कलादेन विनाशितः ॥१७१॥ वेश्याऽक्षकुकुराश्चौरनीरमार्जारमर्कटाः । जातवेदाः कलादश्च न विश्वास्या इमे क्वचित् ॥१७२।। इदं पुनः पुनस्तेन पठ्यमानं निशम्य सः । तं च विज्ञाय तत्रस्थो भुजगोचिन्तयचिदम् ॥ १७३ ॥ वयं येनोद्धृताः कूपात पुरारण्ये महात्मना । स एवाऽद्य महीदेवो व्यसने पतितो हहा। ॥१७४ ॥ ऊक्तश्चउपकारिणि विश्रब्धे साधुजने यः समाचरति पापम् । तं जनमसत्यसन्धं भगवति! वसुधे! कथं वहसि ११७५' इयत्यपि गते सोऽहं कृत्वा किञ्चिद्विधानकम् । यास्याम्यस्योपकारस्यानृण्यं बुद्धिवशाद् द्रुतम् ॥ १७६॥ ततश्च वाटिकां गत्वा क्रीडन्ती सममालिभिःलतागुल्मान्तरीभूय सोऽदशद् राजनन्दिनीम् ॥ १७७॥ निराधारा लतेवैपा मूच्छिताङ्गत्यपतद्भुवि । सख्यस्तूर्ण तदाचख्युः पूत्कुर्वत्यो महीपतेः ॥१७८ ॥ राजा च तत् समाकर्ण्य स्फुर्जथुप्रतिमं वचः । महाशोकाकुलः काममावाधाविधुरोऽवदत् ॥१९॥ याचनकस्य दुःखस्य पारमासाद्यते मया । द्वितीय दौकितं तावच्छिद्रेऽनर्था भवन्त्यहो। ॥१८॥ १ अग्निः । २ ब्राह्मणः । ३ उपायम् । ४ वज्रघातोपमं ।