________________
कुतो ग्रामात् पुरावा त्वमागतोऽसि महाशय !| सुलसोवोचदमरपुराद्भद्रागतोऽस्म्यहम् ॥६५६ ॥ तर्हि प्राघुणकः कस्येति पृष्टो श्रेष्ठिना पुनः । तवैवेत्युक्तवान सोऽथ निन्ये तेन च मन्दिरे ॥६५७ ।। अभ्यङ्गोवर्तनस्नानभोजनानि च कारितः । पुनरागमने हेतुं पृष्टः श्रेष्ठिवरेण सः ॥६५८॥ सुलसः माह ताताऽहमर्थोपार्जनहेतवे । इहाऽऽगतोऽस्मि तत् किश्चिद्धट्ट मम प्रदर्शय ॥६५९॥ गृहीत्वा भाटकेनाऽट्ट व्यवहार प्रकुर्वतः । पड्भिर्मासैः सुदीनारा द्विगुणास्तस्य तेऽभवन् ॥६६०॥ क्रयाणकानि मंगृह्य महासाथैसमन्धितः । जगाम सोऽथ तिलकपुरे वार्धितटस्थिते ॥६६१॥ तत्राऽप्यसंजायमाने लाभे चेतोऽभिवाञ्छिते । प्रययौ यानमारुह्य रत्नद्वीपे ततश्च सः ॥६६२॥ उपायनमुपादाय समीपे नृपतेर्गतः । अमुनाऽप्यर्धदानेन प्रसादोऽस्य व्यधीयत लब्धान्यनेन रत्नानि लाभश्चाऽनेन वाञ्छितः । प्रवृत्तः पुनरप्येप स्वदेशाभिमुखं ततः ॥६६४ ॥ लक्ष्मीमादाय चलिते तस्मिंस्तद्यानपात्रकम् । पुस्फोट स्ववियोगात वारिरिव मानसम् ॥६६५॥ लब्धा फलहकं किञ्चिद्वक्षसा परिरम्य तत् । पञ्चभिर्दिवसैः पारं प्राप्तवान् सुलसोऽम्बुधेः ॥६६६ ॥ प्राणयात्रां व्यधात्तत्र पेशलैः कदलीफलैः । पपौ च नीरमन्विष्य सस्थः पुनरचिन्तयत् ॥६६७ ॥ अनन्यसदृशां ऋद्धि संग्राप्याऽपि कृतोऽस्म्यहम् । हस्तद्वितीयो दैवेन पश्याऽहो! पाप्मनः फनम् ॥ ६६८ ॥ त्याज्यः पुरुषकारो नो विपत्सपि मया खलु । यस्मावदन्ति विद्वांसो विशेषेणेदृशं वचः ॥६६९ ॥
२६