________________
शान्तिनाथचरित्रम्
षष्ठः प्रस्ताव
नीचैारभ्यते कार्य कर्तुं विघ्नभयात् खलु । प्रारभ्य त्यज्यते मध्यैः किञ्चिद्विप्न उपस्थिते ॥ ६७०॥ 'उत्तमास्त्वन्तरायेषु भवत्स्वपि सहस्रशः । प्रशस्य कार्यमारब्धं न त्यजन्ति कथञ्चन ॥६७१॥ एवं विचिन्त्य सुलसः प्रवृत्तो गन्तुमग्रतः । ददशैकत्र गृध्राणां सन्निपातं सकौतुकः ॥६७२ ॥ गतस्तदनुसारेण तत्राऽपश्यदसौ शवम् । ग्रन्थौ तस्य स रत्नानि कोटिमूल्यानि पञ्च च ॥६७३ ॥ ततो दध्यौ मया तावददत्तादाननिवृतिः । कृता परमिदं द्रव्यं ग्राह्यमस्वामिकं यतः ॥६७४॥ एतन्मूलेन चैत्यानि कारयिष्याम्यहं किल । अमीषां स्वामिनः पुण्यमनूनं भवतादिति ॥६७५ ॥ एवं विचिन्त्य रत्नानि गृहीत्वा तानि सोऽचलत् । संप्राप्तो जलधितटं नाम वेलाकुलं पुरम् ॥ ६७६ ॥ ययौ च श्रेष्ठिनस्तत्र श्रीसारस्य निकेतने । तेनाऽपि विहिता तस्य भोजनाधुचितक्रिया ॥ ६७७ ॥ कोटिद्वयेन विक्रीय तत्र रत्नद्वयं ततः । भांडान्यादाय तेन स्वदेश प्रति चचाल सः ॥६७८ ॥ सहितो गुरुसार्थेन संप्राप्तोऽथ महाटवीम् । तत्रैकत्र प्रदेशेऽस्थात्सार्थो मध्यन्दिनेऽथ सः ॥६७९ ॥ घान्यपाकादिकार्येषु व्यग्रः साथै जनोऽखिलः । कुतोऽप्यतर्कितैरेत्य लुटितो भिल्लतस्करैः ॥ ६८०॥ संना सपरीवारोऽप्येहयुः सुलसस्ततः । डुढौके संगरायाथ साधू तस्करसेनया ॥६८१॥ पलायांचक्रिरे भिल्लैर्जितास्ते सुलसानुगाः । सुलसस्तु गृहीतस्तैर्युध्यमानो मलिम्लुचैः ॥६८२ ।।
१. मूलधनेन । २. मानी।
EXTRETREENERBERIESXEEEXX