SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ विक्रीतश्च वणिकपार्श्वे द्रव्यलाभेन तेन च । परकूले मर्त्यरक्तार्थिनो लोकस्य सन्निधौ ॥६८३ ॥ रक्तमाकृष्यते तत्र मानुपाणां शरीरतः । क्षिप्यते तच्च कुंडेषु जायन्ते तत्र जन्तवः ॥६८४॥ कृमिरागो भवेत्तैश्च रज्यते तेन चीवरम् । रक्षापि रक्तवर्णा स्यादग्धे तस्मिन् कृशानुना ॥ ६८५ ॥ सुलसस्तादृशं दुःखं सहमानोऽन्यदा हृतः । रक्ताचिताङ्गो नभसा सामुद्रिकपतत्रिणा ॥ ६८६ ॥ नीतश्च रोहणगिरौ तत्र मुक्त्वा शिलातले । तमत्तुमुद्यतः पक्षी दृष्टोऽज्येन स पत्रिणा ॥६८७॥ कलहं कुर्वतोः सोऽथ पक्षिणोः प्राविशद् गुहाम् । निर्ययौ च गुहामध्यादन्यत्र गतयोस्तयोः ॥ ६८८ ॥ एकस्मिन्निर्जरे गात्रं प्रक्षाल्य पयसा ततः । व्रणानि रोहयामास संरोहिण्या रसेन सः ॥६८९ ।। उत्तताराऽचलात्सोऽथ गरेिणूत्कराँस्तथा। नरान् खनित्रपाणीश्चाद्राक्षीत् पञ्चकुलं तथा ॥ ६९० ॥ पप्रच्छैकं नरं सोऽथ भद्र!कोऽयं शिलोचयः । को देशः कोऽथवा भूपः किमन्यच्चेति शंस मे ॥ ६९१ ॥ नरेण भणितं तेन याति देशान्तरे हि यः । तत्स्वरूपमसौ वेत्ति त्वं तु नामापि वेत्सि न ॥ ६९२॥ पतितोऽसि किमाकाशात पातालान्निगतोसिवा। कथमत्राऽऽगतोऽसि त्व यन्न जानासि किञ्चन ॥ ६९३ ॥ सुलसोऽप्यत्रवीत् सत्यं गगनात पतितोऽस्म्यहम् । भूयः किमिति तेनोक्ते शशंस सुलसोऽप्यदः ॥ ६९४॥ सुहृद्विद्याघरो मेऽस्ति तेनाऽहं मेरुपर्वते । नभसा नेतुमारब्धो रूपं तस्य प्रदर्शितम् ॥६९५॥ अत्रान्तरे रिपुस्तस्य तत्राऽऽगात खेचरोऽपरः। सह तेन प्रवृत्तोऽसौ संप्रहर्तु विमुच्य माम् ॥६९६॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy