SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रम् ॥१५२॥ पष्ठः प्रस्ताव एतेन कारणेनाऽहमाकाशात् पतितः किल । आख्याहि त्वमितः सर्व भद्र ! पृष्टोऽसि यन्मया।। ६९७॥ सोऽवदद्रोहणो नाम्ना देशोऽयं पर्वतोऽपि च । नृपतिर्वज्रसारोऽत्र तस्य पञ्चकुलं ह्यदः ॥६९८॥ खनित्रपाणयः पृर्थी खनित्वा पुरुषा इमे । रत्नाकृष्टिं प्रकुर्वन्ति ददते च कर विभोः ॥६९९ ॥ तच्छ्रुत्वा सुलसो दध्यावुपायोऽयं धनार्जने । भव्यः परं पुरे क्वापि स्थिति कृत्वा करिष्यते ॥ ७००॥ गतोऽथ तैनरैः सार्ध रत्नपुञ्जाभिधे पुरे । वृद्धस्य वणिजो गेहे सोगानेन च भोजितः ॥७०१॥ तस्याऽऽख्याय स्ववृत्तान्तं सामग्री प्रविधाय च । रत्नान्यमेलयत्सोऽथ प्रभूतानि महोद्यमी ॥७०२॥ लब्धं तेन महामूल्यं रत्नमेकमथाऽन्यदा । कथञ्चिद् गोपयित्वाऽङ्गे तद्गायाः स निर्ययौ ॥७०३ ॥ तद्वर्जमन्यरत्नानां दचा भागं नरेशितुः । पूर्व दिग्भूषणे सोगाच्छ्रीपत्तनपुरे वरे ॥७०४॥ तत्र विक्रीय रत्नानि गृहीत्वा च क्रयाणकम् । पुनः स्वदेशाभिमुखोऽचलत् प्राप्तश्च सोष्टवीम् ॥७०५॥ दग्धं दवाग्निना तत्र सर्व तस्य ऋयाणकम् । संजातः पुनरेकाकी ग्रामे काऽपि ययावसौ ॥७०६॥ परिव्राजकमेकं च तत्राद्भाक्षीत् प्रणम्य तम् । तस्योपान्ते निविष्टोऽसौ तेनैवं परिभाषितः ॥७०७॥ कुतस्त्वमागतो भद्र ! गन्तव्यं कुत्र वा त्वया। कार्येण केन वा पृथ्यामेकाकी संचरस्यहो। ।। ७०८॥ सुलसोवोचदमरपुराद्भद्रागतोऽस्म्यम् । सर्वत्र मेदिनीपीठे विभवार्थी भ्रमामि च ॥७०९॥ सोऽथाभाणि परिव्राजा तिष्ठ त्वं मम संनिधौ । कियन्त्यहानि येन त्वामीश्वरं विदधाम्यहम् ॥ ७१० ॥ *XXXXSEE १५२॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy