________________
SEXXXXXXXXXXXXXXXXXXXXXXXX
समासने ततो लग्ने हस्तिस्कन्धाधिरोपितः । स निन्ये भूपतेः पार्थे वस्त्राभरणभूषितः ॥१५६॥ त्रैलोक्यसुन्दरी साध्य दृष्ट्वा तं मन्मथोपमम् । अमंस्त तद्वरप्राप्त्या कृतार्थ स्वं मनस्विनी ॥१५७ ।। ततश्च विप्रे पुण्याहं पुण्याहमिति जल्पति । चत्वारि परितो वझिं प्रेमतुर्मङ्गलानि तौ ॥१५८ ॥ प्रथमे मङ्गले राजा चारुवस्त्राण्यनेकशः । वरायादाद् द्वितीये च स्थालाभरणसञ्चयम् ॥१५९ ॥ तृतीये मणिहेमादि चतुर्थे च स्थादिकम् । जायापत्योस्तयोरित्थं जज्ञे पाणिग्रहोत्सवः ॥१६०॥ कृतोद्वाहे वरे चास्मिन वधूहस्तममुञ्चति । उवाच नृपतिर्भूयो वत्स ! यच्छामि किं नु ते ॥१६१ ॥ ततश्च याचितस्तेन जात्यघोटकपञ्चकम् । तत्तस्मै शीघ्रमेवासौ प्रददौ प्रीतमानसः ॥१६२॥ वाद्यमाने ततस्तूर्येऽभवद्धवलमङ्गलः । मन्त्रिणा स्वगृहे निन्ये समं वध्वा स मङ्गलः ॥१६३॥ तत्रामात्यगृहजनश्छन्नं छन्नमभापत । कथं निर्वास्यतेऽद्यापि नायं वैदेशिको नरः ॥१६४॥ त्रैलोक्यसुन्दरी साऽथ चलचित्तं निज पतिम् । ज्ञात्वेगितस्ततस्तस्योपान्तं नैवामुचत् क्षणम् ॥ १६५।। ततः क्षणान्तरेणाऽसौ देहचिन्तार्थमुत्थितः । जलपानं गृहीत्वाऽऽशु तदनु प्राचलच्च सा ॥१६६॥ कृतायामपि तस्यां तं शून्यचित्तं रहास्थितम् । उवाच प्रेयसी कान्त ! बाधते त्वां क्षुधा नु किम् ? ॥ १६७॥ ओमिति भणिते तेन दासीहस्तेन मोदकान् । आनाय्य स्वगृहात्तस्मै ददौ त्रैलोक्यसुन्दरी ॥ १६८॥ भुक्तेपु तेषु पानीयं पिवता तेन भापितम् । अहो रम्यतरा एते मोदकाः सिंहकेसराः ॥१६९॥