________________
शान्तिनाथचरित्रम्
प्रथमः प्रस्ताव
प्रधानपुरुपैर्मन्त्री निपिद्धस्तस्य मारणात् । अभाणि सोऽपि मन्यस्त्र भद्र ! त्वं मन्त्रिणो वचः ॥ १४३ ।। ततोऽसौ चिन्तयामास भवितव्यमिदं खलु । अन्यथौजयिनी क्वाऽसौ ममेहागमनं क्व च ॥१४४ ॥ इदमाकाशवाचाऽपि दैवत्या कथितं तदा । तत्करोम्यहमप्येवं यद्भाव्यं तद्भवत्यहो ॥१४५॥ विचिन्त्येदं पुनः स्माह मङ्गलो मन्त्रिणं प्रति । यद्यवश्यमिदं कार्य मयका कर्म निघृणम् ॥१४६ ॥ तदाऽहमपि वः पार्श्वे नाथ ! नाथामि सर्वथा । मह्यं ददाति यद्राजा-वस्तुजातं ममैव तत् ॥ १४७॥ स्थापनीयं तु तत्सर्वमुज्जयिन्याः पुरोऽध्वनि । एवमस्त्विति तद्वान मेने मन्त्र्यपि बुद्धिमान् ॥ १४८ ॥ इति मङ्गलकुम्भोक्तं सचिवः प्रत्यपद्यत । सर्व च सज्जयामास क्रमाद्वैवाहिकं विधिम् ॥ १४९॥ अथ व्योम्नः प्रतिच्छन्दमिय मण्डपमुत्तमम् । आदेशकारकैर्भूपः स्वानुरूपमकारयत ॥ १५०॥ कुमारकः कृतस्नानः कृतचन्दनलेपनः । सदशश्वेतवसनो हस्तविन्यस्तकङ्कणः
॥१५१ ॥ दत्तकुङ्कमहस्तोऽथ हस्त्यारूढो विभूषणैः । उत्तममेरुशृङ्गाग्ररूढकल्पद्मोपमः
॥१५२॥ द्राधीयोभिर्वरस्त्रीणां उलूलुध्वनिभिर्भृशम् । पञ्चस्वनैश्च विदधत् दिवं नादमयीमिव ॥१५३॥ कृतशक्रधनुईण्डैायूरातपवारणैः । वार्यमाणातपः प्राप मण्डपद्वारसन्निधिम्
॥ १५४ ॥ उत्तीर्य कुञ्जरात तुङ्गात् कुलस्त्रीभिः कृतं तदा । अय॑मेष प्रतीयेप प्रद्योतन इव प्रगे ॥१५५॥ १ याचे. २ सूर्यः