________________
शान्तिनाथचरित्रम्
प्रथमः प्रस्तावः
उज्जयिन्या नगाश्चनीरमास्वाद्यतेऽमलम् । तदा वृप्तिर्भवेन्नूनं मोदकेष्वशितेष्वपि ॥ १७०॥ तच्छ्रत्वा राजपुत्री सा दध्यावाकुलचेतसा । अहो अघटमानं किं वाक्यमेष प्रजल्पति ? ॥१७१ ॥ मातगेहमथावन्त्यामार्यपुत्रस्य भावि वा । तदसौ दृष्टपूर्वत्वाजानात्यस्याः स्वरूपताम् ॥१७२ ॥ ततश्च निजहस्तेन मुखपाटवकारणम् । पश्चसौगन्धिकं तस्मै ताम्बूलं दत्तवत्यसौ ॥१७३ ॥ सन्ध्याकाले पुनमन्त्रिमानुपैःप्रेरितोऽथ सः । त्रैलोक्यसुन्दरीमेवमूचे मतिमतां वरः ॥१७४॥ गमिष्यामि पुनर्देहचिन्तायामुदरातिभाक् । त्वया क्षणान्तरेणाऽऽगन्तव्यमादाय पुष्करम् ॥१७५ ॥ निरगाच ततो मन्त्रिमन्दिरात्पुरुषांश्च तान् । पप्रच्छ राजदत्तं भोः कास्ति तद्वस्तु मामकम् ॥ १७६ ॥ तैश्च तद्दर्शितं सर्वमुज्जयिन्याः पथि स्थितम् । ततः सारतरं वस्तु निक्षिप्यकरथे वरे ॥१७७॥ तस्मिश्च योजयित्वाऽश्वांश्चतुरः पृष्ठतस्तथा। बचैकं शेषकं (च वधू) वस्तु मुक्त्वा तत्रैव सोऽचलत् ॥१७८॥ (युग्मम् ) पृष्टाचानेन ते ग्रामानुज्जयिन्यध्वगानराः । प्रत्येकं कथयन्ति स्म नामग्राहं मुहुर्मुहुः ॥१७९ ॥ ततो स्थाधिरूढोऽसौ तेन मार्गेण बुद्धिमान् । स्तोकैरेव दिनैः प्राप्तस्तामेव नगरी निजाम् ॥१८॥
इतश्च पितरौ तस्य तमन्विष्य विलप्य च । बहुधा बहुभिर्घर्गतशोको बभूवतुः ॥१८१॥ गृहाभिमुखमायान्तं रथारूढं विलोक्य तम् । बभाषेऽथापरिज्ञाय जनन्यस्य ससम्भ्रमम ॥१८२॥ १ जलम्.
XXXEEEEEEEEEEEEEEEEEEXI