________________
Aductobiob
प्रेर्यते गृहमध्येन राजपुत्र ! कथं रथः।' कर्त्तास्यभिनवं मार्ग कि त्वं त्यक्त्वा पुरातनम् ॥ १८३ ।। इत्थं निषिध्यमानोऽपि न यावद्विरराम सः । आचख्यौ श्रेष्ठिनस्तावत् श्रेष्ठिन्याकुलिताशया ॥ १८४ ॥ श्रेष्ठथप्यस्य निषेधार्थ गृहाद्यावनिरीयिवान् । तावद्रथात्समुत्तीर्य पितुः पादौ ननाम सः ॥१८५ ॥ उपलक्ष्य ततस्ताभ्यामाश्लिष्टस्तनयो निजः । सद्यः प्रादुर्भवद्धोऽश्रुपूरप्लावितेक्षणम् ॥१८६॥ पप्रच्छ चोपविष्टः सन वत्सद्धिः कुत ईदृशी। क वा कालमियन्तं त्वं स्थितोऽसि वद नन्दन ॥ १८७॥ ततश्चात्मकथा तेन पितुरग्रे निवेदिता । वाक्श्रुत्यपहारादि स्वस्थानागमनावधि ॥१८८॥ अहो पुत्रस्य सौभाग्यमहो पुत्रस्य दक्षता । अहो धैर्य्यमहो भाग्यमिति प्राशंसतामिमौ ॥१८९॥ ततःप्राकारसंगुप्तं स स्वगेहमकारयत् । अश्वानां रक्षणार्थ च मन्दुरादिनियन्त्रणम् ॥१९॥ सोऽन्येधुर्जनकं स्माह मम तात! कलागमः । स्वल्पोऽस्त्यद्यापि तं पूर्ण करिष्यामि त्वदाज्ञया ॥ १९१॥ ततश्चानुमतः पित्रा कलाचार्यस्य सन्निधौ । कलाऽभ्यासं चकारासौ स्वकीयसदनान्तिके ॥ १९२॥
इतश्च मन्त्रिणा तेन रात्रौ मङ्गलवेषभृत् । प्रेषितो वासभवने वधूपान्ते सुतो निजः ॥ १९३ ॥ शय्यारूढं च तं दृष्ट्वा दध्यौ त्रैलोक्यसुन्दरी । कोऽयं कुष्ठाभिभूताङ्गः समायातो ममान्तिकम् ॥ १९४ ॥ करस्पर्शमथो कर्तुमुद्यतेऽस्मिन् झटित्यपि । सा शय्यायाः समुत्थाय निर्ययो भवनाद्बहिः ॥ १९५॥ दासीभिर्भणिता किं नु स्वामिन्यसि ससम्भ्रमा। साऽवदद्देवतारूपी गतः क्वापि स मे पतिः ॥ १९६॥