________________
शान्तिनाथचरित्रम्
प्रथम: प्रस्ताव:
प्रत्यूचुस्ता इदानी स प्रविष्टोज पतिस्तव । साचवीनास्त्यसावत्र कुष्ठिकः कोऽपि विद्यते ॥१९७॥ दासीमध्ये ततः सुप्ता तामतीत्य विभावरीम् । त्रैलोक्यसुन्दरी प्रातर्ययौ पितृगृहं निजम् ॥१९८॥ सुबुद्धिरपि दुर्बुद्धिः सोऽथ मन्त्री महीपतेः । ययौ सकाशमन्येधुश्चिन्ताश्याममुखः किल ॥१९९ ॥ कृतप्रणतिमासीनमथैनं पृथिवीपतिः । हर्षस्थाने विषादः किं तवेत्यूचे कृताग्रहः ॥ २० ॥ स जगाद महाराज ! विचित्रा कर्मणां गतिः। अस्माकं मन्दभाग्यानां वशात्परिणता कथम् ॥ २०१॥ चिन्तयत्यन्यथा जीवो हर्पपूरितमानसः। विधिस्त्वेप महावैरी कुरुते कार्यमन्यथा ॥२०२॥ राजा प्रोवाच हे मन्त्रिन ! उक्त्वा खं दुःखकारणम् । मामप्यमुष्य दुःखस्य संविभागयुतं कुरु ॥ २०३॥ निःश्वस्य सचिवोऽप्यूचे देव ! दैवं करोति तत् । यद्वक्तुमपि नो शक्यमश्रद्धेयं च शृण्वताम् ॥ २०४॥ स्वामिपादैः सप्रसादैर्दत्ता सूनोर्ममात्मजा । तस्यां तु परिणीतायां यवृत्तं तनिशम्यताम् ॥२०५॥ यादृग् राज्ञा स्वयं दृष्टस्ताहगेव सुतो मम । अधुना कुष्ठरोगाप्तो दृश्यते क्रियते नु किम् ॥२०६॥ तच्छ्रुत्वा भूपतिर्दध्यौ सा नूनं मम नन्दिनी । अलक्षणा तत्प्रभावात कुष्ठी जातोऽस्य पुत्रकः ॥ २०७॥ स्वकर्मफलभोक्तारः सर्वे जगति जन्तवः । अयं हि निश्चयनयो यद्यप्यस्ति जिनोदितः ॥२०८ ॥ तथापि व्यवहारोऽयं यो हेतुः सुखदुःखयोः । स एव क्रियते लोके(कैः) भाजन गुणदोषयोः ॥ २०९ ॥ (युग्मम् ) स्वकर्मपरिणामेन जज्ञे पुत्रोऽस्य कृष्ठिकः । जाता च तन्निमित्तत्वात्पुत्री मे दोषभाजनम् ॥२१॥
sammtamansamachatination
an