________________
चतुः
प्रान्तिनावचरित्रम् ॥ ८१॥
प्रस्ताव
तच्छ्रुत्वा विस्मिताः सर्वेऽप्येवमूचुः सभासदः । अहो अस्मद प्रभोर्ज्ञानं कालत्रितयदीपकम् ॥ ४५६ ॥ साज्य शान्तिमती वायुवेगवाऽजितसेनकः । त्रयोऽपि चक्रिणं नत्वा जग्मुस्ते स्थानमात्मनः ॥ ४५७ ॥ कुमारस्य सहस्रायुधस्याथ तनयोऽभवत् । जवनाकुक्षिसञ्जातो नाम्ना कनकशक्तिकः ॥ ४५८॥ आद्या कनकमाला वसन्तसेना तथाऽपरा । उभे बभूवतुस्तस्य प्रिये तुल्यकुलोद्भवे ॥४५९ ॥ क्रीडां कर्तुमथाऽज्येयुः स गतो गहनं वनम् । ददर्शकं प्रकुर्वन्तं पतनोत्पतने नरम् ॥४६॥ पृष्टोत्र कारणं तेन सोऽवदत् खेचरोऽस्महम् ।वैताव्यवासी सर्वत्राऽस्खलितो विचरामि भोः।। ४६१ ॥ इहाऽऽगत्य चिरं स्थित्वा गच्छतः पुनरेव मे । पदमेकं खगामिन्या विद्याया भद्र ! विस्मृतम् ॥ ४६२ ।। ततोगन्तुमनीशोऽहं करोम्येवंविधक्रियाम् । कुमारः स्माऽह भोः। तावत् पठ विद्या ममाऽग्रतः ।। ४६३ ॥ विद्याधरोऽप्यपाठीत तां सत्पुमानिति तत्पुरः । पदानुसारिलब्ध्या कुमारः पूरयति स्म तत् ॥ ४६४ ॥
खेचरोऽथ कुमाराय स्वविद्यां प्रददौ मुदा । तेन प्रणीतविधिना साधयामास सोऽपि ताम् ॥ ४६५ ॥ स्वस्थानमगमत् खेटः कुमारोऽपि यहच्छया । विद्याबलेन बभ्राम प्रियाद्वययुतो भुवि ॥४६६॥ हिमवन्तमथाऽन्येद्युः शिलोचयमगादसौ । ददर्श चात्र विपुलमति विद्याधरं मुनिम् । ॥४६७॥ प्रणम्य चरणौ तस्य कुमारः प्रेयुसीयुतः । निपसाद यथास्थानं मुनिश्चक्रे च देशनाम् ॥ ४६८॥ कुलं रूपं कलाऽम्यासो विद्या लक्ष्मीर्वराङ्गना । ऐश्वर्य सुप्रभुत्वं च धर्मेणैव प्रजायते ॥४६९॥
सार