________________
धर्मश्चतुर्विधो येन भवेत् पूर्वभवे कृतः । स मनोवाञ्छितं सर्व लभते पुण्यसारवत् ॥४७०॥ पुण्यसारःप्रमो!कोऽसाविति पृष्टोऽमुना मुनिः। तत्कयां कथयामास प्रतिबोधविधायिनीम् ॥ ४७१ ॥
अस्त्यत्र भरतक्षेत्रे जीवाजीवादितत्त्ववत् । नानाद्भतमनोहारि पुरं गोपालयाऽऽह्वयम् ॥ ४७२॥ , पुरन्दरसमश्रीको धर्मार्थी राजमानितः । महाजनस्य मुख्योऽभूत् तत्र श्रेष्ठी पुरन्दरः ॥४७३ ।। भल्या पत्यौ तथा देवे गुरौ गुणगणाऽन्विता । बभूव गेहिनी तस्य पुण्यश्रीरिति विश्रुता ॥ ४७४ ।। पतिवाल्लम्पसौभाग्यभाग्यवत्याः शुभाऽऽकृतेः । अप्येकं दूपणं तस्याः शरीरे निरपत्यता ॥ ४७५॥ वाञ्छन्नपि सुतं श्रेष्ठी भणितः स्वजनैरपि । तस्याः स्नेहपरो नारी नान्यां परिणिनाय सः ॥ ४७६॥ यक्ष भट्टारिका वा नो काश्चिदर्थयति स्म सः। नैवोपयाचितं चक्रे तयोः स्थिरसुदर्शनः ॥ ४७७ ॥ सन्तानार्थी स चाज्येधुरम्यर्च्य कुलदेवताम् । उवाच सप्रियोऽप्येवं प्रणिपातमसंस्पृशन् ॥४७८ ।। अस्माकं पूर्वजैः सर्वैः पूजिता वं मयाऽपि च । इहलोकसुखस्याऽर्थे सर्वदा कुलदेवते! ॥४७९ ॥ अविद्यमानसन्ताने परलोकं गते मयि । पूजां वन्धुजनस्येव करिष्यति तवाऽपि कः? ॥४८॥ तचं नावावधिज्ञानेनाऽऽख्याहि मम सन्ततिम् । मविष्यत्यथवा नेति नान्यत्वामर्थयाम्यहम् ॥ ४८१ ॥ देवतोवाच श्रेष्ठिन् ! ते भविष्यति सुतः खलु । धर्मे प्रवर्तमानस्य गते काले कियत्यपि ॥४८२॥ ततः प्रहृष्टचित्तोऽसौ गृहवासमपालयत् । कुलक्रमागतं धर्म विशेषेण चकार च ॥४८३॥
nama