________________
चतथेः
शान्तिनाधचरित्रम् ॥८२॥
प्रस्ताव
कश्चित् पुण्याधिको जीवः सुतत्वेन समागमत् । कुक्षौ पुण्यश्रियोऽन्येधुश्चन्द्रस्वमोपमचितः ॥ ४८४ ॥ तत्स्वमदर्शनं प्रातः स्वभर्ता ज्ञापितस्तया । तेनाऽप्याऽऽह्लादिता पुत्रजन्मना सा सुचेतसा ॥ ४८५॥ जजेऽय समये तस्यास्तनयः शुभलक्षणः । तस्य जन्मनि तत्पित्रा विदधे च महाक्षणः ॥४८६॥ पुण्यं कृत्वाऽयमायातः प्राप्तः पुण्येन वा-मया । पुण्यसार इति नाम चक्रे तस्येति तत्पिता ॥ ४८७॥ बालरक्षाविधात्रीभिर्धात्रीभिः परिपालितः । स पित्रोर्वल्लभतमो बभूवाऽध्ययनक्षमः ॥४८८॥ उपाध्यायस्य वर्यस्य कलाग्रहणहेतवे । जनकेनाऽर्पितो लेखशालाकृत्युत्सवेन सः ॥४८९ ॥ तत्रैव नगरे रत्नसारस्य वणिजः सुता । बभूव बालिका रत्नसुन्दरी सुन्दराङ्गका ॥ ४९०॥ अधीयानाऽथ तस्यैव कलाचार्यस्य सन्निधौ । जज्ञे सहाध्यायिनी सा पुण्यसारस्य धीमती ॥ ४९१ ॥ सा चापलेन महिलासुलभेन कलाविधौ । विवादं पुण्यसारेण सह चक्रे मनीपिणी ॥४९२ ॥ अन्यस्मिन् दिवसे तेन रुटेनवममाणि सा । बालिके पण्डितंमन्या यद्यप्यसि कलावती ॥४९३॥ तथापि हि मया सार्द्ध विवादस्तव नोचितः । भविष्यसि यतो दासी पुरुपस्य गृहे खलु ॥४९४ ॥ (युग्मम्) साऽवदद् यदि रे! दासी महाभाग्यस्य कस्यचित् । भविष्यामि नरस्याहं तद् मूढ ! भवतोत्र किम् १४९५ शशंस पुण्यसारोऽपि परिणीय बलादपि । करोमि किङ्करीं चेत् त्वां तदाऽहं नियतं नरः ॥४९६॥ भूयोपि साज़वीद् मूर्ख ! बलात्कारेण जायते। स्नेहो नाऽन्यस्प कस्यापि दम्पत्योस्तु विशेषतः॥ ४९७॥
॥८२॥