________________
शान्तिनाथचरित्रम् ॥ ५३॥
तृतीया प्रस्ताव
तत्कूटमोहितः सोऽथ तत् सत्यमिति चिन्तयन् । दृष्टयाऽऽलोकयते स्मास्या दुर्गतेरिव संमुखम् ॥ ४७४ ।। यक्षेणोल्लालयित्वाऽथ क्षिप्तः सोऽथ स्वपृष्ठतः । तया नीरमसंप्राप्तस्त्रिशूलेन प्रतीच्छितः ॥ ४७५ ॥ लभस्व पाप ! रे सद्यो मम वञ्चनजं फलम् । इत्युदित्वा च खड्गेन खण्डयित्वा निपातितः ॥ ४७६ ॥ ततश्च कूटकपटरचनानाटिका नटी । प्रत्याययितुमारेभे चाटुभिर्जिनपालितम् ॥४७७॥ यक्षेण भणितः सोऽथ यद्यस्या वचने रुचिः । भविष्यति गतिस्तत्ते कनिष्ठस्येव निश्चितम् ॥ ४७८ ॥ जातो निश्चलचित्तोऽसौ तं कूटमवधूय तत् । क्षेमेण सह यक्षेण प्राप्तः चम्पापुरी निजाम् ॥ ४७९॥ वलिता व्यन्तरी साऽथ यक्षोऽपि वलितः सकः । क्षमितः कृतकृत्येन श्रेष्ठिपुत्रेण भक्तितः ॥ ४८० ॥ गेहे गत्वा स्वलोकस्य मिलितो जिनपालितः । कथयामास तद्वन्धुमरणं शोकसङ्कुलम् ॥ ४८१ ॥ मृतकार्याणि तस्याऽथ माकन्दी स्वजनान्वितः । विधाय पालयामास गृहवासं सुतश्च सः॥ ४८२ ।। अन्यदा समवासापीत् तत्र वीरजिनेश्वरः । तं नन्तुं जग्मतुश्चैतौ माकन्दिजिनपालितौ ॥ ४८३ ॥ श्रुत्वा तदन्तिके धर्म प्रतिबुद्धौ महाशयौ। जातव्रतपरीणामौ जिन नत्वेयतुर्ग्रहम् ॥४८४॥ पौत्रे भारं कुटुम्बस्य विन्यस्य सुतसंयुतः । स श्रेष्ठी परिवव्राज श्रीवीरजिनसन्निधौ पिता समन्वितः सोऽथ जिनपालितसंयतः । स्वकार्यसाधको जज्ञे तपः कृत्वा सुदुश्चरम् ॥४८६॥ कथयित्वा कथामेतां धर्मघोषमुनीश्वरः । राजर्षेरमरस्योपयनं कथयति स्म सः
॥४८७॥