SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 7 व्यवस्थयाऽनया स्वं भोः ! शक्तौ निर्वाहितुं यदि । तन्ममाऽऽरुहतं पृष्ठं शीघ्रं येन नयाम्यहम् ॥ ततस्तत्पृष्ठमारूढौ तावङ्गीकृत्य तद्वचः । उत्पत्य नभसा सोऽपि ययौ मध्ये महोदधेः ॥ अत्रान्तरे च देवी साsपश्यन्ती तौ स्ववेश्मनि । बभ्राम वनखण्डेषु तत्राऽप्येतौ ददर्श न ॥ ततो ज्ञानोपयोगेन ज्ञात्वा तद्गमनं तयोः । दधावे खड्गमादाय पृष्ठे कोपपरासकौ ॥ दृष्ट्वा च तावुवाचैव रे ! किं याथो विमुच्य माम् १ । पुनरागच्छतं स्वस्य जीवितं वाञ्छ्थो यदि ॥ नो वेदनेन खड्गेन पातयिष्यामि वां शिरः । तयेत्युक्तेऽथ यक्षेण भणितौ ताविदं पुनः ॥ मम पृष्ठे स्थितावस्था मा भैष्टं भोः ! कथञ्चन । इति संधीरितावेतौ स्थिरचित्तौ बभूवतुः ॥ ततोऽनुकूलवाक्यानि जजल्यैवमसौ यथा । मां मुक्त्वैकाकिनीं दीनां क प्रियौ प्रस्थितौ युवाम् १ ॥ इत्यादिदीनवचनैस्तया भणितयोरपि । न चलाल तयोश्चित्तं यक्षावष्टम्भशालिनोः ॥ ४६८ ॥ ततोऽसौ भेदनिष्णाता प्रत्यूचे जिनरक्षितम् । मम प्रियो विशेषेण त्वमेवासि महाशय ! ॥ ४६९ ॥ ईक्षणाऽऽलापसंमानक्रिया साम्येऽपि देहिनाम् । चित्ताहादकरं प्रेम कस्मिंश्चिदपि जायते ॥ ४७० ॥ एवं ममापि कुर्वत्या युवाभ्यां सह सङ्गतिम् । जिनरक्षित ! सद्भावे स्नेहस्त्वय्येव निश्चलः ॥ ४७१ ॥ तदेहि देहि हे कान्त ! ममैकान्तरतेः सुखम् । अन्यथाऽहं मरिष्यामि त्वद्वियोगरुजाऽर्दिता ॥ ४७२ ॥ नानाथां म्रियमाणां दृष्ट्या मां किं न वीक्षसे ? । ददाति रागिणी प्राणानित्यर्थे संशयो तु किम् ॥ ४७३ ॥ ४६७ ॥ ४६० ॥ ४६१ ॥ ४६२ ॥ ४६३ ॥ ४६४ ॥ ४६५ ॥ ४६६ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy