________________
शान्तिना
चतुर्थः
प्रस्ताव
यचरित्रम् ॥७३॥
गतरोगाः कामतुल्याः संजाता यद्यमी जनाः । यजनादिक्रियासक्तः तद्विप्रोऽयं कथं मृतः ॥ २३९॥ व्याहार्यारक्षकान तस्यापृच्छत् तच्चूतजं फलम् ।त्रोटितं किं नुयुष्माभिहीतं वा घरागतम् ॥ २४ ॥ तैश्च सत्ये समाख्याते राजोचेऽहिविपेण तत् । लिप्तं भावि बहिस्तेन विपन्नोऽयं द्विजोत्तमः ॥ २४१ ॥ अकार्यमविचार्येदं धिगहो विहितं मया । यदसौ छेदितो रोपात तरुराजः सुधामयः ॥ २४२ ॥ अकारि सहसा कार्य यथा तेनापरीक्षितम् । तथाऽन्येन न कर्तव्यं महीनाथ ! सुखैपिणा ॥२४३ ॥ द्वितीयप्रहरेऽतीते निशाया वासमन्दिरात । निर्ययो वत्सराजोत्र प्रविष्टस्तस्य चानुजः ॥२४४ ॥ राजा दध्यावहो रम्यं कथयित्वा कथानकम् । मम कार्यमकृत्वैव वत्सराजो गृहं ययौ ॥२४५ ॥
अथ दुर्लभराजोऽपि तथैव भणितोऽमुना। प्रत्युत्पन्नमतिः सोऽपि गत्वाऽऽगत्याऽवदद् नृपम् ॥ २४६॥ नृनाथ जागृतोऽद्यापितौ द्वावपि ममाग्रजौ। तत् प्रतीक्ष्य क्षण कार्य साधयिष्यामि तावकम् ॥ २४७॥ राजन् ! कथानकं किञ्चित् कथ्यतांशृणुताऽथवा । इत्युक्ते तेन सोवादीव त्वमप्याख्याहि तन्मम ।। २४८॥ उवाच दुलमोऽचैव भरते पर्वतोपरि । अस्ति राजपुरं नाम पुरमद्भुतसङ्कलम्
॥२४९॥ तत्राऽमूद् भूपतिः शत्रुदमनोऽन्वर्थसंज्ञितः । रत्नमालाभिधा तस्य महिषी प्रेमसंयुता ॥२५० ॥ अन्यदा तस्य भूपस्याऽऽस्थानाऽऽसीनस्य सन्निधौ।आजगाम बटुः कश्चित् प्रतीहारनिवेदितः ॥ २५१ ।। व्यग्रत्वाद् भूपतेः सोऽथोपविश्याऽस्थाद् नृपस्तथा। विसृज्याऽऽस्थानमभ्यगास्नाने चक्रे श्रमापहे ॥ २५२ ।।
॥ ७३॥