________________
॥ ७८६ ॥
॥ ७८७ ॥
॥ ७८८ ॥ 11669 11
ततो यमगृहस्यान्ते जग्मुस्ते पार्थिवादयः । तेषां च पश्यतामादौ तत्र दौवारिकोऽविशत् ॥ ७८४ ॥ तत्पृष्ठे भूभुजादिष्टाश्चत्वारो मन्त्रिणोऽविशन् । देवतामोहितात्मानो भस्मीभूताः क्षणेन ते ॥ ७८५ ॥ ततस्तत्र नरेन्द्रोऽपि झम्पां दातुं समुद्यतः । वत्सराजकुमारेण बाहौ धृत्वा निवारितः भणितश्च यथा राजन् ! सर्वस्य विदितं ह्यदः । म्रियते तत्क्षणादेव प्रविष्टो ज्वलने यतः देवतायाः प्रभावेण जीवितोऽहं महीपते ! । तयैव मोहयित्वाऽमी निहता मम शत्रवः यतो मन्मारणोपायस्तवामीभिर्निवेदितः । ततो हता मयैते यत्कार्य प्रतिकृतं कृते तस्य भत्तया च शक्त्या च प्रसन्नः पृथिवीपतिः । किञ्चिच्च विफलारम्भो हीमांश्चागान्निजं गृहम् ॥ ७९० ॥ दध्यौ चेति मया पापमस्य दाररिरंसया । बहूपार्जितमात्मा च लोकमध्ये लघुकृतः ।। ७९१ ।। ध्यात्वेति सुन्दरीं कन्यां दत्त्वा तस्मै स भूपतिः । राज्यं च लोकसन्मत्या तापसः समजायत ॥ ७९२ ॥ साधयित्वा बहून् देशान् पुण्यवान् दृढविक्रमः । महाराजपदं प्राप्तो वीरसेननृपात्मजः ॥ ७९३ ॥ अथाऽन्येद्युः पुमानेकः प्रणम्य जगतीपतिम् । इति विज्ञपयामास लेखढौकनपूर्वकम् क्षितिप्रतिष्ठिताद् देव ! नगरादागतोऽस्म्यहम् । भवविज्ञप्तिका लेखस्तत्पौरैः प्रेषितो ह्ययम् ॥ ७९५ ॥ लेखं समर्पयामास स्वपारिग्रहिकस्य तम् | उन्मुद्रय वाचयामास सोऽप्येवं नृपतेः पुरः ॥ ७९६ ॥
॥ ७९४ ॥
तद्यथा