________________
पंचमः
शान्तिनाअचरित्रम् ॥ १२३॥
प्रस्ताव
एवं कृते विशेषेण विरागं त्वयि यास्यति । विना जनानुरागं हि न सम्पदपि भाविनी ॥७७० ॥ मासं यावत् प्रतीक्षस्व ततस्त्वमपि भूपते ! । उत्तालानां न पच्यन्ते उदुम्बरफलानि यत् ॥७७१॥ गते मासे कुमारस्य प्रिया आनयितुं पुनः । आदिष्टा मन्त्रिणोराज्ञा चत्वारश्चतुरोक्तयः ॥७७२ ।। इतः कुमारपत्नीभ्यां देवीभूतो निजः पिता । यक्षं संप्रेष्य पातालादाहूतो व्यन्तरेश्वरः ॥७७३ ॥ तस्याऽऽभरणसन्दोहैर्भूषितोऽथ पतिर्निजः । तेनाऽग्रगामिना प्रैषि वाज्यारूढो नृपान्तिकम् ॥७७४॥ तं दृष्ट्वा भूपतिर्दध्यौ व्यलीकं विहितं खलु । अमुना वीरपुरुषेणेदं किल सुभाषितम् ॥७७५॥ पुनर्दिवा पुना रात्रिः पुनः सूर्यः पुनः शशी । पुनः संजायते सर्व न कोऽप्येति पुनर्पतः ॥७७६ ॥ पप्रच्छ चै कि पत्स! क्षेमवान् वर्तते यमः। सोऽवदव कुशली देव! कालोऽस्ति भवतः सखा॥ ७७७॥ ममाआक्षीदसावेवं बहुकालात स्मृतोऽस्मि किम् । वत्सराज ! त्वदीशेन वर्तमानोऽपि सौहदे १ ॥ ७७८ ॥ तव भृत्योऽप्यहं तेन भक्त्या गौरवितः प्रभो ! । इदं मदङ्गलग्नं यत्तदत्त भूषणं वरम् ॥७७९ ॥ भवतां प्रत्ययार्थं च द्वाःस्थोऽयं प्रेपितोऽमुना । दृष्ट्वाऽनिमेषनेत्रं तं सत्यं मेने नृपोऽपि तत् ॥ ७८० ॥ व्यन्तरेन्द्रोऽप्युवाचैवं प्रोक्तं दण्डधरेण यत् । मम पार्श्वे सदा राजन् ! प्रेषितव्या नरा निजाः ॥ ७८१ ॥ इन्द्रादेशेन नास्माकमस्तीहाऽऽगमनं नृप ! | मिलनाय ततो मित्र ! त्वयाऽऽगम्यं कथञ्चन ॥ ७८२॥ इत्युक्त राजलोकास्ते तत्र गन्तुं समुत्सकाः। प्रतीहारेण भणिता आगच्छथ मया सह ॥७८३ ॥
EXCEXXXXXXXXXXXXXXXXXXXXX
२३ ।।