SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ कृत्वा तथाऽपि वदनविकाशं सोनवीदहो!। असाध्यं किञ्चनाऽप्यस्य विद्यते नावनीतले ॥ ७५६॥ विसृज्यैनं गृहे सोऽथाऽमन्त्रयन्मन्त्रिभिः सह । अस्प व्यापादनोपायः कोऽप्यन्यः सूयतामिति ॥ ७५७॥ आलोच्य मन्त्रिणः प्रोचुः चत्वारः पृथिवीपतिम् । देव ! श्रीसुन्दरीकन्याविवाहव्यपदेशतः ॥ ७५८॥ कारयित्वा यमगृहं दक्षिगस्यां पुरो दिशि । वत्सः प्रवेश्यतां तत्र निमन्त्रणकृते हरेः ॥७५९॥ (युग्मम्) साधु साध्विति राजा तान् प्राशंसत्ते च दक्षिणे। दिग्भागे कारयन्ति स्म गामिन्धनपूरिताम् ।। ७६०॥ ज्वालयित्वा च तत्रानि ज्ञापयन्ति स ते नृपम् । राजाऽप्याज्ञापयामास भटान् यमनिमन्त्रणे ॥ ७६१॥ कार्ये तस्मिन्ननिष्पद्यमानेऽन्यैर्जगतीभुजा। आदियो वत्सराजोऽथ तदप्यङ्गीचकार सः ॥७६२॥ दर्शयन्तीभिरस्नेहं कृतनत्वं च भूपतेः । भार्याभिर्भणितोऽप्येप कार्यान्न व्यरमत्तदा ॥७६३ ॥ गोपयित्वा गृहे कान्तं तद्रूपः सोऽथ किङ्करः । यक्षस्ताभिः समादिटो गतः सोऽपि नृपान्तिकम् ॥ ७६४॥ मासेन त्वमिहागच्छेरित्यादिष्टो नृपेण सः । तस्य पश्यत एवाऽथ प्रविवेश हुताशने ॥७६५॥ वत्सराजः प्रविष्टोऽनावित्यशेषपुरीजनः । प्राविशत् स्पर्धयेवाऽस्य तीव्रशोकहुताशने ॥७६६ ॥ जगाद च नरेन्द्रोऽयमहो । निर्दयमानसः । येनाऽनेकगुणस्थानं कुमारोऽयं निपातितः ॥७६७ ॥ कुमारशोकनिद्रायां सुप्ते सत्यखिले जने । बभूव मुदितो राजा निशायामिव कौशिकः ॥७६८॥ सोचोचन्मन्त्रिणो हहो! पत्न्योऽस्याऽऽनीयतामिह । तेवदन विद्यतेऽग्रेऽपि विरक्तास्त्वांप्रति राजा ॥७६९॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy