________________
शान्तिनाचरित्रम्
॥ १२४ ॥
SEEEEEEEEEES
स्वस्तिपुर्थ्यामुज्जयिन्यां वत्सराजं महीभुजम् । क्षितिप्रतिष्ठितात् पौरा नत्वा विज्ञपयन्त्यदः ॥ ७९७ ॥ यथा ग्रीष्मादितो मेघं शीतार्तोऽग्नि जनः स्मरेत् । पीडिता देवराजेन स्मरामस्त्वां तथा वयम् ।। ७९८ ॥ शीघ्रमेव समागत्य प्रभुत्वं त्वं कुरुष्व नः । अन्यथाऽन्यं श्रयिष्यामः स्वामिनं न्यायनिष्ठितम् ॥ ७९९ ॥ श्रुत्वेति सर्वसामग्र्या वत्सराजो महीपतिः । प्रपीद् दूतं तत्र गत्वा देवराजस्य भूपतेः
॥ ८०० ॥
॥ ८०४ ॥
॥। ८०५ ॥
तमागतं सोsपि समय निरगात् पुरात् । विरक्तस्तत्परीवार लोकश्वापन्नगान् तम् ॥ ८०१ ॥ वत्सराजं बलीयांसं मत्वा स्त्रांश्च तथाविधान् । प्रणश्य स ययौ काऽपि नान्याये विजयो नृणाम्।। ८०२ ॥ लोकः प्रमुदितः सोऽथ महोत्सवपुरस्सरम् । पुरे प्रवेशयामास वत्सराजं नरेश्वरम् ॥ ८०३ ॥ एवं राज्यद्वयस्याऽपि स्वामित्वमनुपालयन् । सोऽन्यदोद्यानपालेन विज्ञप्तो नतिपूर्वकम् स्वामिन् । संवसे प्रीत्या यतोऽद्य नगरे तव । चतुर्ज्ञानघर: सूरिरागत्य समवासरत् गत्वा नत्वा मुनीन्द्रं तं यथास्थानं निविश्य च । स पपौ देशनानीरं गुरुनक्त्राद्विनिर्गतम् ॥ ८०६ ॥ यतिश्रावयोर्धर्ममाकर्ण्य गुरुणोदितम् । श्राद्धधर्म प्रपद्याऽसौ पुनरागानिजं गृहम् मासकल्पं विधायाsत्र सूरिरन्यत्र सोऽगमत् । वत्सराजोऽप्यनेकानि जिनचैत्यान्यकारयत् जिनेन्द्रप्रतिमास्तत्र तासां चाष्टाद्विकोत्सवम् । धर्मकृत्यं तथान्यच्च गृहियोग्यं चकार सः आचार्यः सोऽन्यदा तत्र पुनरेव समाययौ । ववन्दे च नरेन्द्रोऽसौ गत्वा तच्चरणद्वयम्
॥ ८०७ ॥
॥ ८०८ ॥
।। ८०९ ।।
॥ ८१० ॥
********:ERFERR
पंचमः प्रस्तावः
॥ १२४ ॥