________________
शान्तिना
थचरित्रम्
॥ १६६ ॥
॥
॥
अत्रान्तरे पुरे तत्राऽपुत्रो राजा व्यपद्यत । चक्रे च पञ्चदिव्याधिवासना सचिवादिभिः ॥ १०६७ ॥ परिभ्रम्य पुरे तानि दिनस्य प्रहरद्वयम् । प्राप्तानि तत्र यत्राऽभूच्छूरपालः स पुण्यवान् तं निरीक्ष्य करीन्द्रेण चक्रे गुलगुलायितम् । हेपितं च तुरङ्गेण च्छत्रं तस्योपरि स्थितम् भृङ्गारेण प्रदत्तोऽर्धश्वामराम्यां स वीजितः । उत्थितश्च जयजयारको मङ्गलगीतिमान् ततोऽसौ मन्त्रिसामन्तः सर्वाङ्गेषु विलोकितः । चक्रस्वस्ति कमत्स्याद्यैर्लक्षितः शुभलक्षणैः estaर्तमानां च छायां जम्बूतरोश्च ते । एवमृचुरयं स्वामी जातः पुण्येन नः खलु विनिद्रः शूरपालोsथ किमेतदिति चिन्तयन् । अभ्यर्थ्य सचिवाद्यैस्तैरुपावेश्य च (त) विष्टरे ततः स्नानविलिप्तांगं वस्त्राभरणभूषितम् । एनमारोहयामासुः सचिवाद्याः सुहस्तिनम् ततो धृतातपत्रोऽसौ चामराभ्यां च वीजितः । महाविभूत्या नगरे पार्थिवस्तेः प्रवेशितः प्रार्थ्यमानः पुरन्धीभिश्चेतसा कृतमङ्गलः । प्रविश्य राजसदने सभायां निपसाद सः कृताभिषेकः प्रत्येकं सामन्तः प्रतिवासरम् । पुरे तत्र महाराजः पालो बभूव सः ॥ १०७७ ॥ सोऽन्येद्युश्चिन्तयामास राजलक्ष्म्या किमेतया । यदसौ मम भार्या नो पूरयत्यात्मवाञ्छितम् ॥ १०७८ ॥ स्वहस्तलिखितं लेखमर्पयित्वाऽन्यदाऽमुना | स्वानानेतुमथो राज्ञा प्रेपिता निजपूरुषाः ते काञ्चनपुरे प्राप्तास्तत्र तं सकुटुम्बकम् । ददृशुर्न महीपाल मन्वेषणपरा अपि
॥
॥
॥ १०७९ ॥
॥ १०८० ॥
॥ १०६८ ॥
॥
१०६९ ॥
॥
॥
१०७० ॥
१०७१ ॥
१०७२ ।।
१०७३ ॥
१०७४ ॥
१०७५ ॥
॥ १०७६ ॥
षष्ठः प्रस्तावः
॥ १६६ ॥