SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ।। तत्प्रवृत्तिमजानाना मन्त्रयन्ति स्म ते मिथः । पराभूतः स केनाऽपि ययौ निःसृत्य मन्दिरात् ॥ जगदुस्तनयास्तातं नाऽस्मन्मध्यात्स केनचित् । विरूपमुचेऽनिष्टः स्यात् प्रायेण न कनिष्ठकः ॥ पुनः पृष्टा वधूटी तैः किं भद्रे ! स्वयका सह । रोषस्य कारणं किञ्चिन्न जातं दयितस्य ते ॥ सोचे सार्धं न मे भर्त्रा रोपस्थानं किमप्यभूत् । किं त्वयं वेणिदण्डो मे कृतस्तेन स्वयं निशि इदं चाsभाणि मोच्योऽयं स्वहस्तेन मया प्रिये । । एतदेव हि जानामि तत्स्वरूपं हि नाऽपरम् ।। त्रयोsपि चिन्तयामासुर्भ्रातरस्ते यदम्बया । वधूटी परिभूतेयं स गतस्तेन हेतुना ॥ १०५९ ।। जननीं जनकं बन्धुं धनं धान्यं गृहं गृहामुं (न्) । अपमानकराद्दूराच्यजन्त्येतानि मानिनः ॥ १०६० ॥ अपि मातृ ( ता ) पितृकृतादपमानाद्विभोरपि । इह मानधनैर्जीवैर्देशत्यागो विधीयते अपमानं गुरोरेव शिष्यस्यैव हितावहम् । यतस्ते तर्जयन्त्येनं वारणस्मारणादिभिः पराभवः स तस्यैव तत्प्रियायाः कृतो हि यः । पीडितायां तनौ नाम शरीरी दूयते न किम्।। सर्वत्रान्वेपयित्वा तमथ ते जनकादयः । चक्रिरे स्वानि कर्माणि नित्यं तद्विरहार्दिताः प्रययौ शूरपालोsपि महाशालाभिधं पुरम् । जम्बूवृक्षस्य च्छायायां सुष्वापोपवने च सः परिश्रमवशात्तस्य तत्र निद्रा समाययौ । तत्प्रभावेण नो तस्य तरोच्छाया न्यवर्तत १ दारान् ।। १०६१ ॥ १०५४ ॥ १०५५ ॥ १०५६ ॥ १०५७ ॥ १०५८ । ॥ १०६२ ॥ १०६३ ॥ ॥ १०६४ ॥ ॥ १०६५ ॥ ॥ १०६६ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy