SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ शान्तिनाधचरित्रम् ॥ १६५॥ प्रस्ताव: ततस्तया समाख्यातं तासां तन्मन्त्रणादिकम् । ताभिश्च शीलमत्यास्तत्साऽभून्म्लानमुखी क्षणात।। १०४१॥ पृष्टा सा शूरपालेन राबावेकान्तगाऽन्यदा। प्रिये ! प्रसन्नवक्त्राऽपि किमुद्विग्नेव दृश्यसे ? ॥ १०४२ ॥ किं वा तेऽवज्ञया माता भोजनं संप्रयच्छति । अकार्यविनयः कश्चिचया किंवा विनाशितम् ॥ १०४३ ॥ न गोप्यमस्ति ते किञ्चिदित्युक्ताऽथ तयाऽखिला। स्ववार्ता कथिता तस्याऽभिप्रेतकथनादिका।। १०४४॥ सोऽय दध्यावहो ताताम्बयोः पश्यत मूर्खताम् । परिभूतं कुबुद्धिभ्यां याभ्यां स्त्रीरलमीदृशम् ॥ १०४५ ॥ अहो ! अस्याः प्रियाया मे सुप्रशस्यो मनोरथः । मध्ये नारीजनस्यैपा भविष्यत्युत्तमा खलु ॥ १०४६ ॥ ततो देशान्तरे क्वापि गत्वा कर्म करोमि तत् । येनाऽस्याः पूर्यते सर्व सुगेहिन्या स्त्रवाञ्छितम् ।। १०४७॥ विचिन्त्यैवमथो पृष्टा गत्यर्थ तेन तत्र सा | मोद्विग्नचिता भावीस्त्वं आश्वेष्यामीति जल्पिता ॥ १०४८॥ वेणीवन्धं तथैतस्याः परिधानं नियम्य च । विधाय स स्वपाणिभ्यां पुनरेवमभापत ॥१०४९ ॥ वेणीदण्डस्य मोक्षोऽस्य कार्यों मय्यागते प्रिये । मद्वदुत्तारणीयोऽयं कञ्चुकोऽपि न वक्षसः ।।१०५०॥ एवमाभाष्य पत्नी स्वां शूरपालः स्थमन्दिरात् । खड्गसहायो निःसृत्य चचालैकदिशं श्रितः ॥ १०५१ ॥ तत्प्रियाऽपि क्षणं हर्षविपादाम्यां समाकुला । स्थित्वा पुनर्लगति स्म स्त्रोचिते गृहकर्मणि ॥ १०५२ ।। शूरपालमपश्यन्तो महीपालादयोऽय ते । पप्रच्छ्रस्तत्प्रियां शुद्धिं न जानामीति साञ्चदव ॥ १०५३ ॥ १ भूयास्त्वं इति साधु । १६५॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy