SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ I असमञ्जसभापिण्यास्तूर्यवध्वाः परं मया । पूरणीया कदशनाद्दारवाचैव केवलम् ॥ १०२७ ॥ गेहे गत्वा ततस्तेन कथयित्वा वधूकथाम् । प्रोक्ता भार्येप्सिताहारो वधूभ्यो देय इत्यलम् ।। १०२८ ॥ इत्यादिश्य महीपालोऽप्यगात् क्षेत्रे ततश्च तत् । सर्व भोजनवेलायां गृहमागात् कुटुम्बकम् ||१०२९ ॥ भर्तारं भोजयित्वाऽथ तनयानपि धारिणी । पत्यादिष्टरसवत्या भोजयामास ताः स्नुषाः ॥ १०३० ॥ अन्योऽन्यं वीक्ष्य वक्त्राणि चिन्तयन्ति स्म ता इति । केनाऽपि कारणेनाऽद्य जातं नो मन्त्रिताशनम्॥ १०३१॥ एक स्थाननिविष्टायाः किमेतस्याः कुभोजनम् । दत्तमित्यादि तास्तिस्रश्चिन्तयन्त्योऽत्र जेमिताः ॥ १०३२॥ शीलमत्यपि दध्यौ किं ममाऽगौरवभोजनम् । दीयतेऽद्य किमु मया मन्दिरेऽत्र विनाशितम् ।। १०३३ ॥ भुक्त्वा स्तुपाचतस्रोऽपि ताः क्षेत्रे चलिताः पुनः । पुनरेव वदन्ति स्म शेषाः शीलमतीमिति ॥१०३४॥ हला ! चिन्तितः सोऽद्य संपन्नो नो मनोरथः । त्वयाऽपि चिन्तितं याढक् तादृग्लब्धं हि भोजनम् ॥ १०३५ ॥ फलं चिन्तानुरूपं स्यात् प्रायः पुण्यवतामपि । मनोरथोऽपि नो तुच्छस्ततः कार्यो मनीषिणा || १०३६ || साऽप्यवोचत् किमनया भोजनस्येच्छया यतः । भुक्तं सारमसारं वा तुल्यं स्यादुदरे गतम् ।। १०३७ ॥ मनोभिरुचितं कार्य यदा संपत्स्यते मम । तदा कृतार्थमात्मानं गणयिष्यामि निश्चितम् ॥ १०३८ ॥ भोजन प्राप्त्या नित्यं साशङ्कमानसाः । तिस्रो वधूटिकाः श्रभ्रं पृच्छन्ति स्मैवमन्यदा किमत्र ! भोजनं फल्गु शीलमत्याः प्रदीयते । किं वाऽस्माकं प्रतिदिनं तद्धि प्राघुर्ण कोचितम् ॥ । १०३९ ॥ १०४० ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy