________________
शान्तिनाघचरित्रम् ॥ १६४ ॥
प्रस्ताव
.
LAL.
चन्द्रमत्यवदत्तावत् सद्यः सिद्धं घृतान्वितम् । मम क्षिप्रचट(टी) भोक्तुं समीहा वर्तते हलाः! ॥ १.१३ ॥ यद्वा पर्युपिता रब्बां युक्तां दध्ना घृतेन वा । संसक्ताम्रफलकच्चूरककचरिकान्विताम् ॥१०१४ ॥ अवोचत् कीर्तिमत्येवं लभ्यते चेन्मनःप्रियम् । ततः खण्डघृतयुता क्षरेयी रोचते मम ॥१०१५॥ सघृतौ शालिस्पो वा तीक्ष्णाम्लव्यञ्जनानि च ।ऊचे शान्तिमती वाञ्छा मदीया श्रूयतामितः॥१.१६॥ सुस्वादमोदकादीनि पक्वान्नानि प्रियाणि मे । मंडिकेडरिकादीनि भक्ष्याणि च विशेषतः ॥१०१७॥ शीलवत्यत्रवीन्नाऽनं स्पृहयालुरहं यतः । याचते जठरं पूरं न कूरमिति लोकगीः ॥१०१८॥ जानाम्यदो यदि स्नाता विलिप्ता कुङ्कुमादिभिः । परिधाय सुवस्त्राणि भूपणभूषिता सती ॥१०१९ ॥ श्वशुरज्येष्ठभर्तृणां प्रयच्छामि सुभोजनम् । गृहलोकाय सर्वस्मै दीनादिभ्यो ददामि च ॥ १०२०॥ शेपं कदशनं किञ्चिद्भोजनं प्रकरोमि चेत् । ततो मे मनसो नित्यं निवृत्तिः संप्रजायते ॥१०२१॥ एवं स्वकीयाभिप्राये शीलमत्या निवेदिते । जजस्पुरन्याः स्वेच्छेयं घटमाना न तावकी ।। १०२२॥ कोटुम्बिकानां गेहे यदशनाद्यपि दुर्लभम् । सुवसाभरणादीनामुत्सर्गस्य च का कथा ? ॥ १०२३ ॥ तासामेवं वदन्तीनां वृष्टिविरमति स्म सा। ततस्ताः प्रययुः क्षेत्रे महीपालोऽप्यचिन्तयत् ॥ १०२४ ।। पश्याऽहो। भोजनस्याऽर्थे ताम्यन्त्येवं मम स्नुपाः। नूनं भक्तमपि श्वश्रू तासां संप्रयच्छति ॥ १०२५ ।। ततोगत्वा गृहेऽद्याऽहं वर्जयित्वा स्वगेहिनीम् । एतासां पूरयिष्यामि तिसृणामपि चिन्तितम् ॥ १०२६॥
ECREECERTEKERSXEEEEEEE:
॥१६४॥