________________
केनापि कथितं तेपां जज्ञे दुर्भिक्षमत्र यत् । जातं किमपि नो तस्य महीपालस्य कर्पणे ॥१०८१ ॥ ततः सोऽन्यव्यवसायानभिज्ञः सकुटुम्बकः । अन्यत्र प्रययौ क्वापि शुद्धिन ज्ञायते परम् ॥१०८२ ॥ इत्याकर्ण्य पुमांसस्ते चलित्वाऽऽगत्य भूपतेः । तद्वार्ता कथयामासुस्तच्छ्रुत्वा विपसाद सः॥ १०८३ ॥ स्वमानुपाणां वैधुर्यश्रवणात्स महीपतिः । संप्राप्तराज्यलाभोऽपि सुखं लेभे कदापि न ॥१०८४ ॥ इतश्च वर्षे यत्राऽसौ निर्गतः पितृमन्दिरात् । ततो द्वितीयवर्षे नो मेघवृष्टिरजायत ॥१०८५॥ ततो बभूव दुर्मिक्षे भूरिलोकक्षयंकरम् । यत्राढ्या अपि सीदन्ति दुर्गताश्च विशेषतः ॥१०८६ ॥ मार्गा दुःसंचरा यत्र जायन्ते तस्करबजैः । मानुपो मानुषेणैव क्षुधितेन च भक्ष्यते ॥१०८७॥ त्यज्यन्ते यत्र लोकेन स्वापत्यानि रुदन्त्यपि । विक्रीयन्तेऽथवा तानि निन्धनीचकुलेपपि ॥ १०८८॥ लभन्ते यत्र कप्टेन भिक्षामपि तपोधनाः । आच्छिद्य रङ्कनिवहस्तेभ्यो भिक्षाऽपि भुज्यते ॥१०८९ ॥ मुच्यते यत्र भार्याऽपि यस्यां स्नेहो महत्तरः। तस्य दुर्भिक्षकालस्य वार्ताऽपि भयकारिणी ॥ १०९०॥
॥चतुर्भिः कुलकम् ॥ सकुटुम्बो महीपालः स निर्गत्य पुरात्तदा । कुर्वाणोज्नेककर्माणि स्थाने स्थाने परिभ्रमन् ॥१०९१ ॥ निवसन शून्यशालासु प्राप्तनिःस्नेहभोजनः । बुभुक्षितकुटुम्बेन दूयमानो दुरुक्तिभिः ॥१०९२॥