________________
शान्तिना
थचरित्रम् ॥
प्रस्ताव
॥१६७॥
लंघयनगरग्रामपर्वतारण्यनिम्नगाः । आगान्महाशालपुरे प्राप्तः कष्टदशामिमाम् ॥१०९३॥
॥ त्रिमिविशेषकम् ॥ शीलमत्यपि वेणी तां कञ्चुकं च पटचरम् । अमुं मुञ्चेति श्वशुरेणोच्यमानाऽपि नाऽमुचत।। १०९४ ॥ तद्वाक्याकरणात सर्वकुटुम्बोद्वेगकारिणी । भत्सिताऽपि ततस्तेन सहमाना पराभवम् ॥१०९५ ॥ पत्यादेशं प्रकुर्वन्ती रक्षन्ती दूपणं कुले । साऽपि तस्मिन् पुरे तेन श्वशुरेण सहाऽगता ॥१०९६ ॥ इतस्तेन नरेन्द्रेण सर्वलोकहितैषिणा । पुरे खानयितुं तत्रारब्धमेकमभूत्सरः ॥१०९७॥ तत्र कर्म करोति स्म निर्धनः प्रचुरो जनः । कुटुम्बसहितः सोऽथ महीपालोऽपि तद्व्यधात् ।। १०९८॥ अन्यदा सर्वलोकेन विज्ञप्तो जगतीपतिः । तडागेन प्रभो ! दृष्टया प्रसादः क्रियतामिति ॥ १०९९ ॥ ततो हस्तिसमारूढः सर्वसेनासमन्वितः । शूरपालनृपस्तत्राऽऽययौ लोकोपरोधतः ॥११००॥ अथ कर्मकरान सर्वान् वीक्षमाणेन भूभुजा । सकुटुम्बो महीपालो दृष्टोऽसौ जनको निजः ॥ ११०१॥ सा च शीलमती दृष्टा विरहावस्थया तया । दुर्वलाशी परनरालोककर्मपराङ्मुखी ॥११०२॥ दध्यौ च मे कुटुम्बस्य देवयोगेन कीदृशी । जाता कर्मकरावस्था ही विपाकः कुकर्मणाम् ॥११०३॥ ततः कर्मकरान सर्वान् प्रत्येकं वीक्ष्य भूपतिः। उद्दिश्य स कुटुम्यं तत् प्रोचे पश्चकुलं प्रति ॥ ११०४॥ नव मानुपरूपाणि कुर्वन्त्येतानि कर्म सत् । दीयतेऽत्र किमेतेपामित्युक्तेऽथ तदाऽब्रवीत् ॥ ११०५॥
।