________________
प्रथमः
शान्तिनाथचरित्रम्
प्रस्ताव
तं श्रेष्ठिनन्दनं तस्या वरं विज्ञाय भाविनम् । उजयिन्यां ययौ पुर्यो मन्त्रिणः कुलदेवता ॥ ११६॥ अन्तरिक्षस्थितोवाच सा चैवं तस्य शृण्वतः । पुष्पाण्यानीय चारामागच्छतो निजवेश्मनि ॥ ११७ ॥ स एप वालको याति पुष्पभाजनपाणिकः । परिणेष्यति यो राजकन्यकां भाटकेन हि ॥११८ ।। तच्छत्वा विस्मितः सोऽथ किमेतदिति सम्भ्रमात् । तातस्य कथयिष्यामीति ध्यायन सदनं ययौ॥ ११९ ॥ गृहं गतस्य सा वाणी विस्मृता तस्य दैवती । द्वितीये दिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत् ॥१२० ॥ अहो अद्यापि सा वाणी या श्रुता ह्यो मयाऽम्बरे । तदद्य सदनं प्राप्तः कथयिष्याम्यहं पितुः ॥ १२१॥ सोऽचिन्तयदिदं यावत्तावदुत्पाट्य वात्यया। नीतो द्वरतरारण्ये चम्पापुर्याः समीपगे ॥१२२॥ भयभ्रान्तस्तृषाक्रान्तः श्रान्तस्तत्र स बालकः । सन्मानसभ्रमकरं ददर्शाग्ने सरोवरम् ॥१२३॥ तत्र वस्त्राश्चलापूतं पयः पीत्वाऽतिशीतलम् । तत्सेतुस्कन्धसंरूढमाशिश्राय वद्रुमम् ॥१२४॥ तदा चास्तमितो भानुरवस्थापतितस्य हि । श्रेष्ठिपुत्रस्य तस्योपकारं कर्तुमिवाक्षमः ॥१२५॥ कृत्वा दर्भतृणै रज्जु तयाऽऽरुह्य च तं द्रुमम् । स ददर्शोत्तराशायामदूरे ज्वलितानलम् ॥१२६॥ ततो वटात्समुत्तीर्य स भीतः शीतविह्वलः। हुताशनानुसारेण चम्पापुर्या ययौ बहिः ॥१२७ ॥ तत्रोपान्तेऽश्वपालानां कुर्वाणो वह्निसेवनम् । यावदासीदसौ हस्यमानस्तैर्दुष्टचेष्टितैः ॥१२८॥ तावत्तेन नरेणैत्य पूर्वादिष्टेन मन्त्रिणा । आत्मनः पार्श्वमानीतः कृतश्च निरुपद्रवः , ॥१२९॥
BOILESEKSEXXXXXXXXXXXXXXX