________________
शान्तिनाथचरित्रम
॥ ३५ ॥
तृतीयः प्रस्तावः
तोsस्य जम्बूद्वीपस्य पूर्वविदेहमध्य गे । विजये रमणीयाख्ये सुभगायां महापुर वृत्तगाम्भीर्य्यमर्यादाश्री गुणैर्जितसागरः । प्रौढप्रतापयुक्तोऽभूत् राजा स्तिमितसागरः भार्या वसुन्धरी तस्यार्घ्यशीलवसुन्धरा । द्वितीयाऽनुद्धरी नाम बभूव स्त्रीगुणाञ्चिता दिव्यचूलः सुरः सोऽथ च्युत्वा प्राणतकल्पतः । राज्ञः पत्न्या वसुन्धर्या उदरे समवातरत् गजपद्मसरचन्द्रवृपस्वप्नास्तया तदा । चत्वारो हलभृज्जन्मसूचका वीक्षिताः शुभाः समये सुषुवे साथ तनयं कनकप्रभम् । अपराजित इत्याख्यां चक्रे तस्य पिता शुभाम् अन्यदाऽनुद्धकुक्षौ सरसीव सितच्छदः । समुत्पन्नः सुतत्वेन मणिचूलो दिवश्युतः सिंहार्क कुम्भ सिन्धुश्रीरत्नोच्चयहुताशनान् । प्रविशतो मुखेऽद्राक्षीत् सप्त स्वप्नानसौ तदा कथयामास तान् भर्तुः सोऽपि पप्रच्छ तद्विदम् । सोऽवदत्ते सुतो विष्णुर्भावी स्वप्नैरिमैर्नृप ! ॥ ९ ॥ अग्रेतनसुतञ्चायं बलभद्रो भविष्यति । इत्युक्त्वाऽगात् गृहे राज्ञा विसृष्टः स्वप्नपाठकः समये सुषुवे साऽपि देवी कृष्णप्रभं सुतम् । अनन्तवीर्य इत्याख्या पित्रा तस्य विनिर्ममे काले कृतकलाभ्यासौ रूपलावण्यशालिनौ । उद्यौवनौ कुमारौ तौ पित्रा कन्ये विवाहितौ
॥ ८ ॥
॥ १ ॥
॥ २ ॥ ( युग्मम् )
॥ ३ ॥
॥ ४ ॥
॥ ५॥ ॥ ६ ॥
11 19 11
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
तृतीयः
प्रस्तावः
॥ ३५ ॥