SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रम ॥ ३५ ॥ तृतीयः प्रस्तावः तोsस्य जम्बूद्वीपस्य पूर्वविदेहमध्य गे । विजये रमणीयाख्ये सुभगायां महापुर वृत्तगाम्भीर्य्यमर्यादाश्री गुणैर्जितसागरः । प्रौढप्रतापयुक्तोऽभूत् राजा स्तिमितसागरः भार्या वसुन्धरी तस्यार्घ्यशीलवसुन्धरा । द्वितीयाऽनुद्धरी नाम बभूव स्त्रीगुणाञ्चिता दिव्यचूलः सुरः सोऽथ च्युत्वा प्राणतकल्पतः । राज्ञः पत्न्या वसुन्धर्या उदरे समवातरत् गजपद्मसरचन्द्रवृपस्वप्नास्तया तदा । चत्वारो हलभृज्जन्मसूचका वीक्षिताः शुभाः समये सुषुवे साथ तनयं कनकप्रभम् । अपराजित इत्याख्यां चक्रे तस्य पिता शुभाम् अन्यदाऽनुद्धकुक्षौ सरसीव सितच्छदः । समुत्पन्नः सुतत्वेन मणिचूलो दिवश्युतः सिंहार्क कुम्भ सिन्धुश्रीरत्नोच्चयहुताशनान् । प्रविशतो मुखेऽद्राक्षीत् सप्त स्वप्नानसौ तदा कथयामास तान् भर्तुः सोऽपि पप्रच्छ तद्विदम् । सोऽवदत्ते सुतो विष्णुर्भावी स्वप्नैरिमैर्नृप ! ॥ ९ ॥ अग्रेतनसुतञ्चायं बलभद्रो भविष्यति । इत्युक्त्वाऽगात् गृहे राज्ञा विसृष्टः स्वप्नपाठकः समये सुषुवे साऽपि देवी कृष्णप्रभं सुतम् । अनन्तवीर्य इत्याख्या पित्रा तस्य विनिर्ममे काले कृतकलाभ्यासौ रूपलावण्यशालिनौ । उद्यौवनौ कुमारौ तौ पित्रा कन्ये विवाहितौ ॥ ८ ॥ ॥ १ ॥ ॥ २ ॥ ( युग्मम् ) ॥ ३ ॥ ॥ ४ ॥ ॥ ५॥ ॥ ६ ॥ 11 19 11 ॥ १० ॥ ॥ ११ ॥ ॥ १२ ॥ तृतीयः प्रस्तावः ॥ ३५ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy