SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ५२४ ॥ ॥ ५२५ ॥ ॥ ५२६ ॥ ॥ ५२७ ॥ आगत्य कन्यकैकाऽथोत्तरीयपिहितानना । शुम्रद्रव्यैर्जिनाऽचयाचकार मुखमण्डनम् ॥ ५२२ ॥ कपोले जिनविम्बस्य पत्रवल्लीं वितन्वतीम् । तां वीक्ष्य विस्मितोऽवोचज्जिनदत्तः सखीनिति ॥ ५२३ ॥ कस्येयं तनया हो ! तेऽवोचन् विदिता न किम् १ | तवेयं प्रियमित्रस्य सार्थवाहस्य नन्दिनी ॥ एषा जिनमतीनाम्नी यथा नारीशिरोमणिः । तथा त्वमपि रूपाद्यैर्गुणैर्नरशिरोमणिः करोति गृहवासेन संयोगं युवयोर्यदि । वेधास्तत्तस्य निर्माणप्रयासः सफलो भवेत् जिनदत्तोऽभ्यघाद् युक्तं न युष्माभिर्विधीयते । वयस्या यत् कृतं हास्यमिह स्थाने मया सह पराभिप्रायविज्ञानदक्षा अप्यनुगामिनः । किं न जानीत मां यूयं दीक्षाऽऽदान कृताशयन् १ मुखमण्डन विज्ञान कौतुकेन मयाऽपि भोः ! । पृष्टमेतदन्यथा तु स्त्रीकथाsत्र न युज्यते इत्युदित्वा स्थितः सोऽय जिनमत्या निरीक्षितः । अनुरागथ संजातस्तस्यास्तस्मिन् शुभाकृतौ ॥ ज्ञातः सखीजनेनाऽस्या अभिप्रायो मनोगतः । संप्राप्तेन गृहं सोऽथ पित्रोरग्रे निवेदितः जिनदत्तोऽपि सदनं गत्वा कृत्वा च भोजनम् । हट्टे गत्वा व्यवहति चक्रेऽर्थार्जनहेतवे जिनमत्याः पिता गत्वा जिनदासस्य सन्निधौ । कन्याप्रदानं विदधेऽनुमेने सोऽपि तन्मुदा ॥ ५३३ ॥ गृहप्राप्तस्य वृत्तान्तः पित्रा नोर्निवेदितः । असौ दीक्षा मिलापित्वादुद्वाहं नेच्छति स्म च जिनमन्दिरयानादि स्ववृत्तान्तं निवेद्य सः । पित्रा पुनर्विवाहार्थे भणितो मौनमाश्रितः ॥ ५२८ ॥ ॥ ५२९ ॥ ५३० ॥ ॥ ५३१ ॥ ॥ ५३२ ॥ ॥ ५३४ ॥ ॥ ५३५ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy