________________
शान्तिना
प्रस्तावः
पचरित्रम् ॥१४५॥
ततो ज्वलयितुं बहावारब्धे छगणोद्भवः । बभूव प्रचुरो धूमस्तेन प्लुष्टेक्षणः क्षणात ॥५०९॥ दुष्टबुद्धेः पिता सोऽथ पपात पृथिवीतले । भद्रश्रेष्ठीति भूपेन लोकश्चाऽप्युपलक्षितः ॥५१०॥ (युग्मम् ) किमेतदिति पृष्टश्च सर्वैरपि सकौतुकैः । सोऽवदत् कूटसाक्षित्वमहं दुष्टेन कारितः ॥५११॥ अलीकवाक्यजं पापमिहैव फलितं मम । इति ज्ञात्वा न वक्तव्यमहो! केनाऽप्यसूनृतम् ॥५१२ ॥ ततोऽसौ संस्थितो भदोभद्रधीः सोऽथ तत्सुतः। राज्ञा सर्वस्वमादाय पुराद् निर्वासितो निजात ॥ ५१३ ॥ सुबुद्धिस्त्वर्चितस्तेन वस्त्रालङ्करणादिभिः। सत्यत्वात् सर्वलोकस्य प्रशंसां समवाप सः ॥५१४ ॥ असत्यमिह लोकेऽपि ज्ञात्वैव दुःखकारणम् । तत्वया परिहर्तव्यं चक्रायुध ! महीपते ! ॥५१५॥
॥असत्यविषये भद्रश्रेष्ठिकथानकम् ॥ स्थूलादत्तपरित्यागसंज्ञमेतदणुव्रतम् । पालनीयं प्रयत्नेन गुणकृजिनदत्तवत्
॥५१६॥ वसन्तपुरमित्यस्ति पुरं पुरगुणाश्चितम् । यथार्थनामा तत्राऽभू जितशत्रुर्धरापतिः ॥५१७॥ तनयो जिनदासस्य जिनदत्तोऽभिधानतः । बभूव श्रावकस्तत्र जीवाज्जीवादितचवित् ॥५१८ ॥ संप्राप्तयौवनः सोऽथदीक्षाऽऽदानकृताशयः। विवाहं कुलकन्याया नेच्छति स्मार्थितोऽपि सन् ॥ ५१९ ॥ मित्रमण्डलसंयुक्तो ययौ चोपवनेऽन्यदा।। उत्तुङ्गशिखरं तत्राद्राक्षीच जिनमन्दिरम् ॥५२० ॥ ततोऽसौ विधिना तत्र प्रविश्य कुसुमादिमिः । समभ्यर्च्य जिनाधीशं विदधे चैत्यवन्दनाम् ॥ ५२१ ॥
॥ १४५॥