SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ चतुर्यः शान्तिनाघनरित्रम् ॥ ९३॥ प्रस्ताव तत्र वैरोचने स्तम्मे रमणीये शिलातले । स सांवत्सरिकी तस्थौ प्रतिमा मेरुनिश्चलः ॥७७८ ॥ इतोऽवग्रीवतनयौ मणिकुम्भमणिध्वजौ । भवं भ्रान्त्वा सुरत्वेन समुत्पन्नौ तदा हि तौ ॥७७९ ॥ तत्प्रदेशं समायातौ भगवन्तं निरीक्ष्य तम् । उत्पन्नमत्सरी तस्योपसर्गानिति चक्रतुः ॥७८० ॥ तीक्ष्णदंष्ट्राकरालाऽऽस्यं दीर्घलाङ्गुलमादितः । तौ सिंहव्याघ्रयो रूपं मुक्तनादं वितेनतुः ॥ ७८१ ।। ततश्च रूपमास्थाय करेण्योरतिभीपणम् । क्रुद्धौ विदधतुः तस्य दन्तघाताऽऽद्युपद्रवम् ॥ ७८२ ।। भूत्वाऽथ सर्पसर्पिण्यौ फटाटोपभयङ्करौ । ततः पिशाचराक्षस्यावुपदुद्रुवतुश्च तम् ॥ ७८३ ॥ रम्भातिलोत्तमानाग्न्यौ शक्रस्याऽप्रिये तदा । वज्रायुधमुनीन्द्रं तं नमस्कर्तुमुपेयतुः ॥ ७८४॥ ते विलोक्य समायान्त्यौ त्वरितं तौ प्रणेशतः। ताभ्यां संतेक्षितौ गाढं वचनैर्भयकारिभिः ॥ ७८५॥ साङ्गहार सविलासं हावभावरसोत्तरम् । रम्भा नृत्यं स्वयं चक्रे वज्रायुधमुनेः पुरः ॥ ७८६ ॥ सप्तस्वरसमायुक्तं ग्रामत्रयपवित्रितम् । तिलोत्तमाऽपि सपरीवारा गीतं व्यघाद् वरम् ॥७८७ ॥ विधायैवंविधां भक्ति मुनीन्द्रं तं प्रणम्य च । रम्भातिलोत्तमे देव्यौ जग्मतुः स्थानमात्मनः ॥ ७८८ ॥ वार्षिकी पारयित्वा तां प्रतिमामतिदुष्कराम् । विजहार महीपीठे वज्रायुधमहामुनिः ॥७८९ ॥ क्षेमकरे गते मोक्ष गणभृत् पिहिताश्रवः । आययौ नगरेऽन्येयुः सहस्रायुधभूपतेः ॥ ७९०॥ १ तिरस्कृती। ॐ ॥ ९३॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy